Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 88
________________ [भाग-1] श्री आगमीय-सक्तावलि-आदि आगमीय लोकोक्तय: [बृहत्कल्प-लोकोक्तयः] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य) श्री श्री- आगमीयलोकोक्ती ॥ ७१ ॥ द्वा Wwto उपभोगफलाः शालयः । (२०१-२-१) । नच बहुगुणपरित्यागेन स्वल्पगुणोपादानं | सम्वेवि हु ते जिणाणाए । (२५०-३-६) | बहत्कसूत्र पुनरर्थकरणफलम् । (२०१-१-९) | विदुषां कर्तुमुचितम् । (२११-१-६) सावक्खो जेण गच्छो उ । (२५०-२-६) श्री ल्पस्य न खलु सद्विवेकसुधाधाराधीतचेतसः - कुसला सुपइट्टियारंभा । (२११-३-१२) यतीनां न कल्पते गृहिणः सपनादि कर्तुं आ लोकोक्तयः सन्तः कदाचनापि स्वगुणविकत्थने प्रवृत्ति- तं तु न विजद सज्झं जं घिदमतो न भवतश्च मुधा कुर्वतो बहुफलं । मातन्वते मिथ्याभिमानाण्यप्रबलतमस्ति- साहेइ । (२१९-२-२१) ... (२९७-२-५) रस्कृतसंज्ञानळोचनप्रसराणामितरजन्तू- वालाय लोकाः पराभवनीयतया दर्शनात् अहिरण्यकाः श्रमणाः (३००-२-६). नामेव तत्र प्रवृत्तिसम्भवात् । (२३२-२-१२) न वर्त्तते शिष्टानां यतिभ्यो हिरण्यादि . (२०४-२-११) मुक्छेसु महाभागा विजापुरिस्सा न नातिबलवन्तो न चातिदुर्वला: साधवः । दातुं (३००-२-७) (२४०-१-५) जो चरई सो तणं वहद । (३०९-२-८) भायति । १२५५ ॥ (२०५-१-१) पकरात्रमपि हि यस्य गेहे स्थीयते तमना- निष्फायगनिष्फना दोनिवि होति महितबिहजणे य निउणे विजापुरिसा वि- पृच्छय गच्छतां भवत्यौचित्यपरिहाणिः। हीया । (३१६-२-४) भायति । (२०५-१-१३) (२४०-२-१४) सीसोचिय सिक्खंतो आयरिओ होइनइय दिपंति गुणड्ढा मुक्खेसु हसिज्जमा जोगमि वट्टमाणे अमुगं बेलं गमिस्सामो अत्तो। (३१६-२-२) णावि ॥ १२५८ ॥ (२०५-२-२) (२४२-१-५) गच्छो उ भवे महड्डीओ । (३१६-२-५) प्रणिपातपर्यवसितप्रकोपा हि भवन्ति लोके हि यो यस्याश्रयदानादिना उप- रयणायरो उ गच्छो (३१७-१-१०) महात्मानः । (२०९-२-३) कारी स ततः स्निग्धदृष्ट्यवलोकनमधु ॥ ७१ ॥ परिणामसुन्दरं तदा पातकटुकमप्युपादे- रसम्भाषणादिका महतीं प्रतिपत्तिमर्हति । | रीढा संपत्तीविहु न खमा संदेहियंमि यम् (२०९-२-१२) (२४५-१-१३) । भत्थंमि (५-१-७) +%AAAAAAAA ॐRNA "आगम-संबंधी-साहित्य" श्रेणी [भाग-1] ~88

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96