Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 86
________________ [भाग-1] श्री आगमीय-सूक्तावलि-आदि आगमीय लोकोक्तयः [जंबूदवीप+निशीथ-लोकोक्तय:] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य) ॐ जंबू० श्री श्री- आगमीयलोकोक्ती FFFFM R ॥६९॥ नहि सती जनप्रतीति वयमपलपामः।। जो जिग्गहसमत्थो न भवति तस्स किं । भणिता । (३२५-२-१३) (४५९-१७)। कहिपण( २६६-१-२) समलस्स य कओ धम्मो । (३४३-२-१) श्री निशीथयो। अथ निशीथचूर्णिलोकोक्तयः जो वहति सो तणं चरति (२६७-१-२) | जिणसासणं पवण्णेहिं मरणस्स न | आ लोकोक्तयः प्रथमखंडेः साधुं दृष्ट्वा ध्रुवा सिद्धिः (२७३-३-) मेयब्बं । (३४७-१-४) तवस्स मूलं धिती । (२७-१-९) जइ तुम्भे सव्वं लोग पवावेह किं करेमो एस भट्ठपडिपणो हतो मया । (३४२-२-४) (२७५-२-३) तुमं किं जाणासि कूवमंडुक्को। (३४-२-२) शस्त्रग्रहणाश्च संक्लिष्टतरं चित्तं । सरणागया णो पहरिजंति । (३५०-२-५) नडपढिपण वा किं तस्स णाणेण । (२८९-२-२) (१०४-२-१२) द्वितीयखंडे साधुता षा वणपासो । (१०८-२-७) कूवमंडुक्के दक्षिणावहो पहाणो । (२९५-१-१) णिस्सणिधिसंचया समणत्ति । (५१-३-२३) | सं रायरक्खियाय तवोहणा वणवासिणो । अणुवसंताणकउसंजमो कओ वा सज्झाओ अगीयस्थो चउरंग णासेइ । (५४-१-८) (१७४-२-१०) (२९६-१-१०) अहो दुदिट्ठधम्मा परतत्तिवाहिणो। क्रोधप्रहरणा ऋषयः (१७६-१-१२) रोषणो य गुरुसीसपाडिच्छयाणं दुरहि- (५९-१-५) दीहो राइहत्थो (१७७-१-२) गमो (२९९-१-५) परं पभायकाले दधिकूर सुणगावि खाइर्ड अहिरण्णसोयणिया समणा(१७८-१-१३) किं मज्झ घरं सुसाणकुडी (३२५-३-१२) णेच्छिहिंति । (८४-१-१२) । लुदिटुंतभाविता । (२०२-१-८) एगो वंडो दो जमदूआ चउरोणीहारी। कामी पस अजिइंदिओत्ति (८८-२-१२) | आतुरदृष्टांतसामर्थ्यात् । (२०२-२-१) ।६९॥ उविक्खितो वाही दुच्छेजो । (९०-१-१) (३२४-२-६) | जहा राया तहा पया (२४४-१-४) वेजसत्थो य जहवि भाषा ते इच्छा । दुलभो पुत्तजम्मो । (९३-२-११) FARMEENEEve EVIE "आगम-संबंधी-साहित्य" श्रेणी [भाग-1] ~86

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96