Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
[भाग-1] श्री आगमीय-सूक्तावलि-आदि
आगमीय लोकोक्तयः [जंबूदवीप+निशीथ-लोकोक्तय:] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य)
ॐ
जंबू०
श्री
श्री- आगमीयलोकोक्ती
FFFFM
R
॥६९॥
नहि सती जनप्रतीति वयमपलपामः।। जो जिग्गहसमत्थो न भवति तस्स किं । भणिता । (३२५-२-१३) (४५९-१७)। कहिपण( २६६-१-२)
समलस्स य कओ धम्मो । (३४३-२-१) श्री निशीथयो। अथ निशीथचूर्णिलोकोक्तयः जो वहति सो तणं चरति (२६७-१-२) | जिणसासणं पवण्णेहिं मरणस्स न |
आ लोकोक्तयः प्रथमखंडेः
साधुं दृष्ट्वा ध्रुवा सिद्धिः (२७३-३-) मेयब्बं । (३४७-१-४) तवस्स मूलं धिती । (२७-१-९) जइ तुम्भे सव्वं लोग पवावेह किं करेमो एस भट्ठपडिपणो हतो मया ।
(३४२-२-४)
(२७५-२-३) तुमं किं जाणासि कूवमंडुक्को। (३४-२-२) शस्त्रग्रहणाश्च संक्लिष्टतरं चित्तं ।
सरणागया णो पहरिजंति । (३५०-२-५) नडपढिपण वा किं तस्स णाणेण ।
(२८९-२-२) (१०४-२-१२)
द्वितीयखंडे साधुता षा वणपासो । (१०८-२-७)
कूवमंडुक्के दक्षिणावहो पहाणो ।
(२९५-१-१)
णिस्सणिधिसंचया समणत्ति । (५१-३-२३) | सं रायरक्खियाय तवोहणा वणवासिणो । अणुवसंताणकउसंजमो कओ वा सज्झाओ अगीयस्थो चउरंग णासेइ । (५४-१-८) (१७४-२-१०)
(२९६-१-१०) अहो दुदिट्ठधम्मा परतत्तिवाहिणो। क्रोधप्रहरणा ऋषयः (१७६-१-१२) रोषणो य गुरुसीसपाडिच्छयाणं दुरहि- (५९-१-५) दीहो राइहत्थो (१७७-१-२) गमो (२९९-१-५)
परं पभायकाले दधिकूर सुणगावि खाइर्ड अहिरण्णसोयणिया समणा(१७८-१-१३) किं मज्झ घरं सुसाणकुडी (३२५-३-१२)
णेच्छिहिंति । (८४-१-१२) । लुदिटुंतभाविता । (२०२-१-८) एगो वंडो दो जमदूआ चउरोणीहारी।
कामी पस अजिइंदिओत्ति (८८-२-१२) | आतुरदृष्टांतसामर्थ्यात् । (२०२-२-१)
।६९॥ उविक्खितो वाही दुच्छेजो । (९०-१-१)
(३२४-२-६) | जहा राया तहा पया (२४४-१-४) वेजसत्थो य जहवि भाषा ते इच्छा । दुलभो पुत्तजम्मो । (९३-२-११)
FARMEENEEve
EVIE
"आगम-संबंधी-साहित्य" श्रेणी [भाग-1]
~86
Loading... Page Navigation 1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96