Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 79
________________ [भाग-1] श्री आगमीय-सक्तावलि-आदि आगमीय लोकोक्तय: [आचारांग-लोकोक्तय:] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य) गस्य | सबेसि जीवियं पियं । (१२१-१९) कामकामी खलु अयं पुरिसे (१३५-२३) । कम्मुणा उवाही जायद । (१५५-२०) । आयाणिजं च आयाय तंमि ठाणे न- धुणे कम्मसरीरगं । (१४३-११) संमत्तदंसी न करेद पाव । (१५८-२७)18| आचारांआगमीय- चिट्ठए । (१२२-१) वीरा संमत्तदसिणो । (१४३-१२) संसिच्चमाणा पुणरिति गम्भं । (१५२-२४) लोकोक्तौ वितह पप्पोयन्ने तमि ठाणंमि चिट्ठइ । क्रियमाणं कृतम् । (१४४-७) कामेसु गिद्धा निचय करंति । (१५९-१४)/ोनयः (१२२-१) जे अणंतदंसी से अणंतारामे । (१४५-७) | अलं बालस्स संगेण । (१५९-२३) ॥ ६२॥ ग आसंच छंदं च विगिंच धीरे!। (१२७-३) - केयं पुरिसे कं च नप? । (१४६-९) आयंकदसी न करेइ पार्य । (१६०-६) मोजेण सिया तेण नो सिया। (१२७-३) एसवीरे पसंसिए, जं बढे पडिमोयए । सञ्चमि धिई कुव्वहा । (१६२-२२) थीमि लोए पयहिए । (१२७-४) (१४६-१०) अणणं चर माहणे । (१६३-१४) | नाइवाइज कंचर्ण । (१२८-१७) कामा न सेबियब्वा । (१५१-२२) छिदिज सोय लहुभूयगामी । (१६४-७) थोवं लड़े न खिंसप । (१२८-१८) सया मुणिणो जागरति । (१५१-२७) आयगुत्ते सया वीरे । (१६६-२) | अदिस्समाणे कयविक्रयेसु । (१३१-१५) मूढे धम्म नाभिजाणइ । (१५४-२७) से न छिजान भिज्जइन उज्झइन हमर दुहओ छेत्ता नियाइ । (१३३-१४) आरंभजं दुक्खमिणति णया । (१५५-१६) कंचणं सबलोए । (१६६-३) | लाभुत्तिन मजिज्जा । (१३४-११) माई पमाई पुण पइ गम्भ । (१५५-१७) | अवरेण पुचि न सरंति एगे । (१६७-३) अलाभुत्ति न सोइजा । (१३४-१२) जे पज्जवजायसत्थस्स खेयपणे से अस- का अरई के आणंदे ? । (१६८-६) बहुपि लधु न निहे । (१३४-१२) स्थस्स खेयन्ने । (१५५-१८) इत्यपि अग्गहे चरे । (१६८-६) | कामा दुरतिकमा । (१३५-२३) अकम्मस्स यवहारोन विज्जा । तुममेव तुम मित्तं । (१६८-७) ८जीविय दुष्पडिवूहगं । (१३५-२३) (१५५-२०) | भात्मैवात्मनोऽप्रमत्तो मित्रम् । (१६८-२४) _A. 4 4 4 4 २१२-४ RAHA E.. ६५N A "आगम-संबंधी-साहित्य" श्रेणी [भाग-1] ~79~

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96