Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 71
________________ [भाग-1] श्री आगमीय-सूक्तावलि-आदि आगमीय लोकोक्तय: [आवश्यक+विशेषावश्यक-लोकोक्तय:] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य) श्री | आवश्यक आगमीयलोकोक्ती ॥५४॥ AAAAA पुण्णोण रज लभइ । (७१३-२) (२०६-१) कत्तिओ धम्ममासो। (८०३-२५) मुण्डितशिरसो दिनशुद्धिपर्यालोचनम् ।। लोकेऽपि सतामाकाशादीनां पर्यायविशे. जावजीवाए कत्तिओ। (८०४-२) पाऽऽधानापेक्षया करणस्य रूढत्वात् । सवारंभपवित्ता कहं लोग पत्तियाविति । शान्तिकरणप्रवृत्तस्य बेतालोत्थानम् । (२३७-५) विशेषाव(८१८-३) (७८-८) आकाशं कुरु, पृष्ट कुरु, पादौ कुरु। श्यकयोजाणतो सुह परिहरति । (८४७-७) चिन्तया वत्स! ते जातं शरीरकमिदं (२३७-६) मोलोकोतयः अर्द्ध कुकुट्याः पच्यते, अर्द्ध प्रसवाय कृशम् । (१३३-११) जो जहा वट्टए कालो तं तहा सेव वानरा। कल्प्य ते । (८५१-१) नय रूढी सचिया सव्वा । (१४१-१) ___(४१०-२०) लोकेऽपि हि यो विशेषः सोऽप्यपेक्षया तथा च वकारो भवन्ति 'अमुकेन नक्षत्रेण ___अथ विशेषावश्यकलोकोक्तयः सामान्यम् यत्सामान्य तदप्यपेक्षया अमुकेन प्रहेण चेत्थमित्थं च गच्छता बहुविग्धाई सेयाई । (१७-६) विशेष इति व्यवहियते । (१६९-१८). विनाशितः कालः' ।(४३६-४) न हि शुक्ल शुक्लीक्रियते, नापि स्निग्धं संशयादयोऽज्ञानम् निर्णयस्त्ववाधितो अरण्ये रोझानां लवणदानार्थम् । स्नेह्यते (१८-३) ज्ञानम् । (१८८-१५) (४३९-१३) अण-पिण्डी-पादलेपादिके लोकव्यवहारे बक्खाणओ विसेसोन हि संदेहादलक्ख- पाएण पुब्बसेवा परिमउई साहणम्मि भा ॥५४॥ उपयुज्येत ? । २९-१०) णया । (२०५-२) गुरुतरिया। (५३४-१) लोके सर्वत्र तुल्यनामधेयाः वाह्यः पृथु- वक्तारो भवन्ति-कटुकस्य, तीक्ष्णादेर्वा दासत्तं देइ अणं । (५७०-२) बुनोदराऽऽकारोऽथोऽपि घट उच्यते।। वस्तुनः संबन्धी अयं गन्धः' इति । । दिति कसाया भवमणंत । (५७०-२) NASA 495 #VICE "आगम-संबंधी-साहित्य" श्रेणी [भाग-1] ~71

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96