Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 69
________________ [भाग-1] श्री आगमीय-सक्तावलि-आदि आगमीय लोकोक्तय: [नन्दी+अनुयोग+आवश्यक-लोकोक्तय:] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य) नन्द्यनुयोश्री/गद्वारावआश्यकानां ग लोकोक्तयः अधागमीयलोकोक्तयः आगमीयअथ नन्दीलोकोक्तयः तत्किमपीदं भवद्भिः कृतं यद्भयन्त एव । मणसा देवाणं वायाए पत्थियाणं । . (६३-१४) लोकोक्ती कुर्वन्ति नान्यः कश्चिदिति । (२१८-१०) अहिंसाव्यवस्थितः तपस्वी । (४७-१) ओसीसए सप्पो जोयणसए विजो कि लोके च पूर्वोक्तावस्थासु सर्वत्र प्रस्थकगापात्रमायान्ति सम्पदः । (८१-१४) करेहिति । (६४-११) ॥५२॥ व्यवहारो दृश्यतेऽतो व्यवहारनयोऽप्येवमोहस्ती हस्तिना प्रेर्यते । (१५०-२). मेव प्रतिपद्यत इति भावः । (२२३-२४) पि ते जीएणं एगपि तिलं न खामि । शानं प्रत्ययसारम् । (१६०-९) लोकेऽप्येव व्यवहतिदृश्यते, यथा कश्चि| हन्यतामेष दण्डेनाश्वः । (१६३-१८) दाह-मदीयदासेन खरः क्रीतः, तत्र जो करे सो पसंसिजद सव्वो(यो) कस्यापि दुरे शब्दः । (१७२-४) दासोऽपि मदीयः खरोऽपि मदीयः, लोगवयहारोत्ति । (११८-७) दूरे शब्दः श्रूयते । ( ९) दासस्य मदीयत्वात् तत्क्रीतः खरोऽपि गया करेर दडं । (१२७-१७) न वयं प्रत्यासन्ना अपि त्वदीयं वचः शृणुमदीय इत्यर्थः । (२३६-२) जितो भवान् (कषायैः) वर्धते भयम् मः पवनस्य प्रतिकूलमवस्थानात् । आकण्ठपूरिता अपि हि लोकरुया भूता (तेभ्यः )। (१५७-१६) - (१७२-१४) उच्यन्ते । (२३६-२९) अग्निकुमारा वदनः खलु अझिं प्रक्षिप्तअधानुयोगद्वारलोकोक्तयः चन्तः, तत एव निवन्धनालोके 'अग्निमुखा भभाषक एवाय द्रव्योऽसारवचनत्यात् अथावश्यकलोकोक्तयः वै देवाः' इति प्रसिद्धम् । (१६९-६) (१५३-१) नथा च लोके वक्तारो भयन्ति-अमुच मे श्रायका देयान अतिशयभक्त्या याचिप्रस्थकादिरय पुञ्जीकृतस्तिष्ठति । (१५३-१६ | गते मनः इति । (१३-९) । नयन्तः देवा अपि तेषां प्रचुरत्वात् महता ॥५२॥ "आगम-संबंधी-साहित्य" श्रेणी [भाग-1] ~69~

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96