Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 70
________________ [भाग-1] श्री आगमीय-सूक्तावलि-आदि आगमीय लोकोक्तय: [आवश्यक-लोकोक्तय:] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य) श्री आगमीय आवश्यकस्य ग (४५२-२०१३ मा लोकोक्तयः लोकोक्तौदा 8| यतेन याचनाभित्रुता आहुः-अहो याचका | उज्जोय करिस्सामि अंधकारतर कयं । । जत्तेण वजेद ॥ १ ॥ (४१३-१५) अहो याचका इति, तत एव हि याचका (३०२-१५) जले नटुं जले चेव लम्भइ । (४१४-११) रूढाः । (१६९-१६) पुरिसो वा पुथ्वं कामभोगे विप्पजहति, निवहियब्वा य पदण्णत्ति (४१४-३) अग्निं गृहित्वा स्वगृहेषु स्थापितवन्तः, कामभोगाचा पुज्वं पुरिसं विष्पजहयति । वीरभोजा पुहवी । (४३४-५) तेन कारणेन आहितामय इति । (३५७-१५) वस्तुतस्तुल्यबलयोर्विचारः श्रेयान् । अलं वा परबुद्धिमान्धप्रदर्शनेन । भोगा अवमाणमूलंति । (१७३-१०) . (३७७-३) फलं अस्थि मणविसुद्धीए । (५२५-२१) जाव तरुणभो चाहि ताव तिगिच्छामित्ति। अणुकंपाए नइसरिसा रायाणो। पुण्यफलो जिनगुणसङ्कल्पः । (५२६-११) (२२४-८) कलिणा कली घस्सउ । (५७७-२२) अनेन निमित्तेन-अनेन कारणेन मयेदं पासस्थाई अकल्लाणमित्ता । (३८५-१२) णाणायट्ठा दिक्खा । (६२८-१९) प्रारब्धम्, अनेन कार्येणेत्यर्थः ततश्च भव- साडियं रक्खेजासि । (३९४-२) जस्सन कप्पई दिक्खा । (६२८-२०) त्यनायाधकार्यम् । (२८०-१४) . न शक्यं त्वरमाणे प्राप्तुमर्थान् सुदुर्ल- माउटे बुज्य गुज्झया? । (६३३-४) लोकेऽपि गत्यागतिलक्षणं-रुवी य घडो भान् । भायाँ च रूपसम्पन्नां, शत्रूणां च जह मए गए देइ तो देर । (६९४-६) चूतो दुमोत्ति नीलोप्पलं च लोगंमि । पराजयम् ॥ (३९९-११) जो सूरोवीरो विश्वतो सो पुण रजं दिज्जा। जीवो सचेयणोत्ति य विगप्पनियमादओ डंभपहिं लोगो खज्जाइत्ति । (४१३-१) (७०३-८) भणिया॥१॥ (२८१-२२) सचं सुव्वा एयं-मेहनहसमा हति कओ मुहो ते वाओ वाह । (७१२-२) लोगो कामियकामियो । (२९४-१२) । रायाणो । भरियाई भरति दर्द रितं बंदामि निमित्तिगखमणति । (७१२-५) 104444445 (३७८-१८) H५३|| vRECE "आगम-संबंधी-साहित्य" श्रेणी [भाग-1] ~70~

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96