________________
[भाग-1] श्री आगमीय-सक्तावलि-आदि
आगमीय लोकोक्तय: [आचारांग-लोकोक्तय:] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य)
जंजाणिजा उच्चालइयं तं जाविजा दूरा- उदिए नो पमायण । (२०४-१०) नममाणा बेगे जीवियं विष्परिणामति । लइयं । १६९-४) पमत्ते बहिया पास । (२०८-५)
(२५१-१७) श्री
II गस्य बामेहावी मारं तरह । (१६९-६)
अप्पमत्तो परिव्यए । (२०८-५) पुट्ठावेगे नियति जीवियस्लेव कारणा। | आगमीय
लोकोक्तयः | आ| सध्यो पमत्तस्स भयं । (१७२-३) जुद्धारिहं खलु दुलहं । (२११-६)
(२५१-१७) आ लोकोको ग जे पगं नामे से बहुं नामे । (१७२-३) | निविपणचारी अरप पयासु । (२११-१०
निक्वंतपि तेसिं दुन्निक्वंतं भवा। मोजे बहुं नामे से एग नामे । (१७२-५) एस से परमारामो जाओ लोगंमि बालवयणिज्जा हुते नर।। (२५१-१८) मो ॥६३॥ नावकंखति जीविय । (१७२-५) इत्थीओ । (२१८-१)
ओए समियदंसणे । (२५४-१६) दिटेहिं निवेयं गच्छिज्जा । (१८०-११) पुर्व फासा पच्छा दंडा । (२१८-४) अबहिल्लेसे परिवए । (२५७-४) नाणागमो मच्चमुहस्स अस्थि । नहंता नवि घायए । (२२५-११) संक्खाय पेसलं धम्म दिट्ठिमं परिनिखुढे। र
(१८३-८) ते पडुच पडिसंखाए । (२२६-३) | तुरणुचरो मग्गो वीराणं अनियगामीणं। | नियाण ते न लभंति मुक्खें । सुत्तत्थजाणएणं समाहिमरणं तु कायव्यं ।
(२३२-२५) |
(२६२-७) जस्स नत्थि पुरा पच्छा मझे तस्स बहुदुक्खा हु जन्तवो । (२३८-६) जामा तिनि उदाहिया । (२६८-१६) कुओ सिया । (१९४-४)
सत्ता कामेसु माणया । (२३८-६) जे णिवुया पावहिं कम्मेहिं अणियाणा मोहेण गम्भ मरणाइ पर । (१९९-१७) (ण य) ओहं तरए जणगाजेण विष्पजढा। ते बियाहिया । २३८-१७) ।
H६३॥ विद्या मंदस्स बालया। (२००-२१)
(२३९-१७) जीवियं नामिकंखिज्जा । (२८१-१८) | दुष्करं च परगुणोत्कीर्तनम् । (२०२-१४) | चिचा सव्वं विसुत्तिय । (२४२-२१) । मरणं नोवि पत्थए । (२८९-१८)
ETV '
FM REVE
FVEGX
"आगम-संबंधी-साहित्य" श्रेणी [भाग-1]
~80~