________________
[भाग 1] श्री आगमीय सूक्तावलि आदि
आगमीय लोकोक्तयः [निशीथ+बृहत्कल्प-लोकोक्तयः]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः आगमीय सूक्तावलि आदि (आगम-संबंधी - साहित्य)
अप्पणो जहिच्छा पुण्णेहिं वलति ।
श्री(९४-१-१३) आगमीय श्री रुट्ठो कालं ण पडिक्खति त्ति (९७-१-१०) लोकोक्ती आत्मन: क्रियाचरितेन गुरोः क्रियाचरितं शापयति । (९७-२-७)
आ
॥ ७० ॥
ग
मो
दा
प्र
जो मनोगत भावं जाणाति तस्स लोगो आउट्टति । ( ९९-१-११) विणपण व बहुफलं दाणं (१०३-१-५) बारववणिया थावच्चासुताहरणं कहियं । (१०४-२-९) सगेसु य घतं दातव्यं । (१०५-१-९) समत्थस्स किं दिजति । (११६-२-१०) गाणे भावे मूढो भवति । (१३५-२-६) मूढस्स य दंसणचरणा ण भवंति ।
भा
(१३५-२-६) गः आदीप पडिसेहियाप सर्व्व पडिसेहियं । (१३५-२-१३) रजं विलुत्तसारं । (१३६-२-१२ )
लोडसरे जे धम्मा ते अणुधम्मा ।
(१४४-२-९) संसग्गीतो बहूदोसा अयुट्ठसंसग्गीतो य गुणा । (१६०-२-१२ ) वह महिलियाणं कृतकभाषा भवति पुत पतिपित्ति । (१७०-२-२ ) सभावेण च इत्थी अल्पसत्वा भवति । (१७२-२-१)
तृतीयखंडे:रिसओ कोवपहरणा । (१-१-६) पते धम्मकंयुगपविट्ठा उगलेस्सा लोग मुसंति । (१४-१-३) रायकरभरेहिं भग्गाणं समणकारो बोटव्यो ति । (१४-१-४)
अहो णिरणुकंपा मांतस्स वि ण देति । (१९-२-६) साधुपदोसे पियमा संसारो (२४-१-६) इत्थीओ सत्येण जेवण्या (३२-१-४)
पातो सम्याफरिसिति । (४७-२-६) सीहावलोयणेण भणति । (५४-२-२) सल्लो न सिज्झति । (९१-१-१) उद्धरियो य सिझर (९१-१-९) णिग्भओ घाहं बंधति । (१३३-१-१०) निरासो अंगे मुयति मरति य । (१३३-१-१०)
1
~87~
अथ बृहत्कल्पलोकोक्तयः
प्रथमखंडे:
दाभरो य विलुतो नगरद्दारे अवारिंतो । (११५-१-२) लोउत्तरया धम्मा (१६६-१-२) अणुगुरुणो धम्मा (१६६-१-८) नत्थि अनिदाणओ होइ उन्भवो तेण परिहर निदाण । (१७४-१-२) यतश्च दोषाः समुत्पद्यन्ते तत् प्रेक्षावतां नोपादातुमुचितम् । (१७५-२-१४)
"आगम-संबंधी - साहित्य" श्रेणी [ भाग-1]
निशीथ
श्री हत्कल्पयोलोकोक्तयः
आ
ग
भा
गः
VG
॥ ७० ॥