Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
[भाग-1] श्री आगमीय-सूक्तावलि-आदि
आगमीय सूक्तावलि [भगवतीसूक्तानि] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य)
श्री आगमीय सूक्तावली
भगवत्याः सूक्कानि
दो भासाओ भासति, त०-मोसं वा सचामोसं वा । (७४९) १० अन्नउस्थिया जेणेच भगवं गोयमे तेणेव उवागच्छस्ति उवागच्छइत्ता भगवं गोयम एवं बयासी-तुझे णं अज्जो ! तिविहंतिबिहेणं असंजया जाव एगंतवाला यावि भवह, तए णं भगवं.गोयमे अन्नउथिए, एवं बयासी-से केणं कारणेणं अज्जो! अम्हे तिविहंतिविहेणं अस्संजया जाब पगंतवाला याविभवामो,तएणं ते अन्नउस्थिया भगवं गोयमं एवं बयासी-तुज्ने णं अज्जो !रीयं रीयमाणा पागे पेवेह अभिहणह जाव उचइवेह, तए णं तुझे पाणे पेच्चमाणा जाय उबद्दवेमाणा तिविहतिविहेणं जाव एगंतवाला यावि भवह, तए ण भगवं गोयमे ते अन्नउस्थिए एवं बयासी नो खलु अज्जो! अम्हे रीयं रीयमाणा पाणे पेच्वेमो जाच उबद्दबेमो, अम्हे णं अज्जो! रीयं रीयमाणा कायं च जोयं च रीयं च पडच्च दिस्सार पदिस्सार वयामो तप णं अम्हे विस्सा दिस्सा षयमाणा पदिस्सा पदिस्सा बयमाणा णो पाणे पेच्वेमो जाब णो उवहवेमो, तए णं अम्हे पाणे अपेच्चे
माणा जाय अणोद्दवेमाणा तिविहंतिविहेणं जाच पगंतपंडिया यावि भवामो, तुज्झे णं अज्जो ! अप्पणा चेव तिविहंतिविहेणं जाब एगंतवाला यावि भवह, तए णं ते अन्न उत्थिया भगवं गोयर्म एवं व० केणं कारणेणं अजो! अम्हे तिविहंतिविहेणं जाव भवामो ?, तए णं भगवं गोयमे ते अन्नउस्थिए एवं व० तुझे णं अज्जो! रीयं रीयमाणा पागे पेच्चेह जाव उवद्दबेह, तपणं तुझे पाणे पेच्चेमाणा जाव उवद्दथे. माणा तिविहं जाव एगंतबाला यावि भवह, तए णं भगवं गोयमे ते अन्नउस्थिप एवं पडिहणइ पडिहणित्ता जेणेव समणे भगवं महावीरे लेणेव उवाग०२ समणं भगवं महावीरं बंदति नमसति बंदित्ताणच्चासत्ने ज़ाब पज्जुवासति, गोयमादि ! समणे भगवं महाधीरे भगवं गोयमं एवं वयासी-सुट्टणं तुमं गो! ते अन्नउत्थिए एवं ब०, साहु णं तुमं गोषमा ते! अन्नउत्थिए एवं व०, अस्थि णं गो० ममं बहवे अंतेवासी समणा निग्गंधा छउमत्था जे णं नो पभू पयं बागरणं
“आगम-संबंधी-साहित्य" श्रेणी [भाग-1]
~41~
Loading... Page Navigation 1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96