Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
[भाग-1] श्री आगमीय-सूक्तावलि-आदि
आगमीय सूक्तावलि [बृहत्कल्पसूक्तानि] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य)
सूक्तानि
आगमीयसूक्तावली
॥४७॥
विहारिणो ॥ लज्जं बंभ च तिथं च, रक्खंतीउ | १७० आलोएंतो वञ्चति धूभादीणि व कहेति वा धम्म । तवोरता । गच्छे चेव विसुझंती, तहा अणसणादिहिं॥ | परियट्टणाणुयेहण न यावि पंथंमि उपउत्तो॥ (चक्षुलोलः) जोवि दहिंधणो हुजा, इथिचिंधो हु केवली । वसते
(२४८-१-१४) सोवि गच्छंमी, किमु त्थीवेदसिंधणा? ॥ अलायं घट्टियं १७१ इहपरलोयनिमित्तं अवि तित्थकरत्तचरमदेहत्तं । झाइ, फुफुगा हसहसायइ । कोवितो बहुती वाही,
अणिदाणत्तं पसत्यं तु ॥ (२४८-२-१२) इत्थीवेपऽवि सो ममो ॥ _
(२००-२-१२) १७२ जा सालंबणसेवा तं वीयपयं वयंति गीयत्था। १६५ खामियवोसबियाई अहिगरणाई तु जे उईरती ।
आलं वणरहियं पुण निसेवणं दप्पियं बैंति ॥ (२५०-१-४) ते पावा णायचा तेसि व पावणा इणमो ॥ (२२२-१-८) १७३ संग अणिच्छमाणो इहपरलोए यमुच्चति अवस्सं ॥ १६६ रागहोसाणुगया जीवा कम्मस्स बंधगा होति।
. .(२५०-२-८) रागादिविसेसेण य बंधबिसेसोवि अविगीओ ॥ (२३५-३-३) १७४ छण्हं जीवनिकायार्ण, अप्पज्झो उ बिराहओ। १६७ जो पिल्लिओ परेणं हेऊ वसणस्स होइ कायाणं । ___आलोइयपडिकंतो मूलच्छेज्जं तु कारए ॥ (२५८-१-११)
तत्थ न दोसं इच्छसि लोगेण समं तहा तं च ॥ (२३५-२-३)| १७५ अप्पच्छित्ते य पच्छित्तं, पच्छित्ते अश्मत्तया । १६८ बिसस्स विसमेवेह ओसहं अग्गिमग्गिणो।
धम्मस्साऽऽसायणा तिब्वा, मग्गस्स य विराहणा ॥ मंतस्स पडिमंतो उ, दुज्जणस्स विवजणं ॥ (२४०-१-१४) उस्सुत्तं च ववहरंतो, कम्मं बंधइ चिक्कणं । संसार १६९ य उपशमनालन्धिमान् तेनोपशमितव्यः कलहः, नोपेक्षा च पवती मोहणिज्जं च कुव्वती ॥ उम्मग्गदेसणाए
विधेया (अन्यथा) स्वशक्तः नष्फल्यमुपेक्षानिमित्ता य, मग्गं विप्पडिवायए । परं मोहेण रजिते, महामोहं प्रायश्चित्तापात्तिश्च।
(२४०-२-१५)। पकुवति ।
(२५८-२)
॥४७॥
"आगम-संबंधी-साहित्य" श्रेणी [भाग-1]
~59~
Loading... Page Navigation 1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96