Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
[भाग-1] श्री आगमीय-सक्तावलि-आदि
आगमीय संग्रह-श्लोका: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य)
श्री
ला
आगमीय
आगमीय
संग्रह
सूक्तावला
श्लोकाः
॥५१॥
FEENAEEVावाखा
एकस्यापि स्वर्वाच्यं, सदा तन्नोपद्यते।
अणहए तवे चेब, वोदाणे अकिरिया सिद्धी (१४१-१) क्रियाभेदेन भिन्नत्वादेवभूतोऽभिमन्यते ॥ (ठा० ३९३-४)/१४ किमियं रायगिहंति य उझोए अंधयार समए य । ६ दुक्खाउए उदिने आहारे कम्मवन्नलेस्सा य ।
पासंतिवासिपुच्छा रातिदिय देवलोगा य ॥ (२४८-१४) समवेयणसमकिरिया समाउए थेव पोखब्वा ॥ (म०४१-४)/१५ मह वेदणे य वत्थे कद्दमखंजणमए य अहिगरणी। ७ आहाराईसु समा कम्मे बन्ने तहेव लेसाए ।
तणहत्ये य कवल्ले करण महावेदणा जीवा ॥ (२५२-१५) विषणाए किरियाए भाउयउववत्तिचउभंगी। (४३-१)|१६ तमुकाए कप्पपणए अगणी पुढवी य अगणिपुढवीसु । ८ कडचिया उबचिया उद्दीरिया देदिया य निजिन्ना।
आऊतेऊवणसह कप्पुवरिमकण्हराईसु ॥ (भ० २७९-२) आदितिए चउमेदा तियभेदा पच्छिमा तिन्नि ॥ (५३-१०)|१७ संविनिष्ठेव सर्वाऽपि, विषयाणां व्यवस्थितिः । संवेदनं ९ तइएण उदीरेंति उवसामेति य पुणोवि बीएणं।
च नामादिविकलं नानुभूयते ॥तथाहि-घटोऽयमिति नामवेइंति निजरंति य पढमचउत्थेहि सब्वेऽवि ॥ (५९-१३)। तत्, पृथुचुघ्नादि चाकृतिः। मृद्रव्यं भवनं भावो, घटे १० कर पयडी कह बंधा काहि व ठाणेहि बंधई पयडी।
दएं चतुष्टयम् ॥ तत्रापि नाम नाकारमाकारो नाम नो कर वेदेइ य पयडी अणुभागो कइबिहो कस्स ! (६३-१) विना ती विना नाम नान्योऽन्यमुत्तरावपि संस्थिती॥ ११ पुढवि ट्ठिति ओगाहण सरीर संघयणमेव संठाणे।
मयूराण्डरसे यद्वदर्णा नीलादयः स्थिताः। लस्सा दिट्ठी णाणे जोगुवओगे य दस ठाणा॥ (६८-४) सर्वेऽप्यन्योऽन्यमुन्मिश्रास्तद्वन्नामादयो घटे । (जं०१३-१) १२ वेयण कसायर मरणे३ वेउवियट तेयए५ य आहारे ।
इत्यागमीयसंग्रहश्लोकाः केवलिए. चेव भवे जीवमणुस्साण सत्तेच ॥ (१२९-२३) १३ सवणे णाणे य विपणाणे, पच्चक्खाणे य संजमे । इत्यागमीयमुक्तावलिश्सुभाषितरसंग्रहश्लोकाः३
---x---x---x---x ---
"आगम-संबंधी-साहित्य" श्रेणी [भाग-1]
466~
Loading... Page Navigation 1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96