Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 65
________________ श्री आगमीय - [ भाग-1] श्री आगमीय सूक्तावलि आदि आगमीय संग्रह-श्लोकाः पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः आगमीय सूक्तावलि आदि (आगम-संबंधी - साहित्य) सूक्तावली आ ग ॥५०॥ दा भा गः अथागमयसंग्रह श्लोकाः १ २ पिंडे उग्गमडप्पायनेसणा [सं] जोयणा पमाणं च । इंगाल धूम कारण अट्ठविहा पिंडनिज्जुन्ती | (पि० १-१०) उभयमुहं रासिदुगं हिद्विलाणंतरेण भय पढमं । लहरासिविभन्ते तस्सुवरि गुणिन्तु संजोगा । (पि०२१-२२) ३ पयसमदुगअभासे माणं भंगाण तेसिमा रयणा । पतरियं लघुगुरुदुगुणा डुगुणा य वामेसु ॥ (पि० १५३-२० ) ४ उपक्रमोऽथ निक्षेषोऽनुगमश्च नयाः क्रमात् द्वाराण्येतानि भिद्यन्ते द्वेधा त्रेधा द्विधा द्विधा ॥ ' उपक्रम उपकान्तिर्दुरस्थनिकटक्रिया । निक्षेपणं तु निक्षेपो, नामादिन्यसनात्मकः ॥ सूत्रस्यानुगतिश्चित्राऽनुगमो नयनं नयः । अनन्तधर्मणोऽर्थस्यैकांशेनेति निरुक्तयः ॥ न्यासदेशागतं शास्त्रं न्यस्यते न्यस्तमेव तत् । अम्बीयतेऽन्विते नीतिस्तेनैतेषामयं क्रमः ॥ ( उत० ११-५) ५ शुद्धं द्रव्यं समाश्रित्य सङ्ग्रहस्तदशुद्धितः । नैगमव्यवहारौ स्तः, शेषाः पर्यायमाश्रिताः ॥ अन्यदेव हि सामान्यमभिन्नशानकारणम् । विशेषोऽप्यम्यमेवेति मन्यते नैगमो नयः ॥ सद्रूपतानतिक्रान्तस्वस्वभावमिदं जगत् । सत्तारूपतया सर्व सहन् सग्रहो मतः ॥ व्यवहारस्तु तामेव प्रतिवस्तुव्यवस्थिताम् । तथैव दृश्यमाणत्वाद्, व्यवहारयति देहिनः ॥ तत्रर्जुनीतिः स्यात्, शुद्धपर्यायसंस्थिता । नश्वरस्यैव भावस्य भावात्स्थितिवियोगतः ॥ अतीतानागताकारकालसंस्पर्शवर्जितम् । वर्त्तमानतया सर्वमृजुसूत्रेण सूयते ॥ विरोधिलिङ्गसण्यादिभेदाद्भिन्नस्वभावताम् । तस्यैव मन्यमानोऽयं शब्दः प्रत्यवतिष्ठते ॥ तथाविधस्य तस्यापि वस्तुनः क्षणवृत्तिनः । बूते समभिरुद्धस्तु संज्ञामेदेन भिन्नताम् ॥ "आगम-संबंधी - साहित्य" श्रेणी भाग-1] ~65~ 5555 आ ग भा गः आगमीय - सुभाषितानि संग्रहश्लोकाच ॥५०॥

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96