Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
[भाग-1] श्री आगमीय-सूक्तावलि-आदि
। आगमीय सुभाषित-वाक्यानि पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य)
आगमीय सुभाषित-वाक्यानि
44.
अथागमीयसुभाषितवाक्यानि १सुधोतं शुद्ध निर्मलं जलानुगतं। विशे० ५७३) २ कि? 'विघ्नः' अन्तरायो निर्धातादिभिर्जायते ?, आदि
शम्दाहिग्दाहादिपरिग्रहः, 'तस्य' इन्द्रस्य परमेश्वर्ययुक्तत्वेन विघ्नानुपपत्तेरिति भावना, अथ वर्षति ऋतुसमये गर्भसवात इति वाक्यशेषः।
(द०-६६) ३ अशक्यप्रत्युपकाराम भगवन्तो धर्माचार्याः (ठा०-११७) ५ जलेसाई दबाई परियाइत्ता कालं करेइ तल्लेसेसु उपबजा।
(भ०-१८८)
॥४९॥
५ प्रणिपतितवत्सलाः प्रणम्रजनहितकारिणः खलु उत्तमपुरुषाः।
(जं० २४७)
---x---x---x---x
"आगम-संबंधी-साहित्य' श्रेणी [भाग-1]
~63~
Loading... Page Navigation 1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96