SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ [भाग-1] श्री आगमीय-सूक्तावलि-आदि । आगमीय सुभाषित-वाक्यानि पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य) आगमीय सुभाषित-वाक्यानि 44. अथागमीयसुभाषितवाक्यानि १सुधोतं शुद्ध निर्मलं जलानुगतं। विशे० ५७३) २ कि? 'विघ्नः' अन्तरायो निर्धातादिभिर्जायते ?, आदि शम्दाहिग्दाहादिपरिग्रहः, 'तस्य' इन्द्रस्य परमेश्वर्ययुक्तत्वेन विघ्नानुपपत्तेरिति भावना, अथ वर्षति ऋतुसमये गर्भसवात इति वाक्यशेषः। (द०-६६) ३ अशक्यप्रत्युपकाराम भगवन्तो धर्माचार्याः (ठा०-११७) ५ जलेसाई दबाई परियाइत्ता कालं करेइ तल्लेसेसु उपबजा। (भ०-१८८) ॥४९॥ ५ प्रणिपतितवत्सलाः प्रणम्रजनहितकारिणः खलु उत्तमपुरुषाः। (जं० २४७) ---x---x---x---x "आगम-संबंधी-साहित्य' श्रेणी [भाग-1] ~63~
SR No.035071
Book TitleAagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages96
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_related_other_literature
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy