Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 60
________________ [भाग-1] श्री आगमीय-सूक्तावलि-आदि आगमीय सूक्तावलि [बृहत्कल्प+व्यवहारसूक्तानि] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य) बृहत्कल्प श्रीआगमीयसूक्तावली ॥४८॥ व्यवहारयोः सूक्तानि | १७६ जति दोसो त छिंदति असति दोसंमि णिज्जरं कुणति । । वन्तः आयुक्ता उपयुक्ता हिण्डंति-वाचनां च मुक्त्वा कुसलतिपिच्छरसायणमुषणीयमिदं पडिकमणं ।। (२५९-१-४) नास्त्यन्या परस्परं संकथा, चत्वारोऽनुपारिहारिकाः १७७ एवं ठियंमि मेरै अट्टियकप्पे य जो पमादेति । एकश्च कल्पस्थितस्तेषां पश्चानामप्येक एव संभोगः, सो वट्टति पासत्थे ठाणंमि तग विवज्जेजा ॥ (२६०-१-९)] यस्तु कल्पस्थितः स स्वयं न हिण्डते तस्य योग्यं भक्तसरिकप्पे सरिछंदे तुल्लचरिते विसिट्टतरए वा। पानमनुपारिहारिका आनयन्ति | साहहि संथवं कुम्जा नाणीहिं चरित्तगुत्तेहिं ॥ मध्यम अथ व्यवहारसूक्तानि तीर्थकृतां महाविदेहेषु च तीर्थषु नास्ति परिहार कल्पस्थितिः (२६१-१-११) तृतीयोद्देशके सं १७८ यावद्भिः पारिहारिकगण ऊनस्तावत्साधन उपसंप १ जाया पितिवसा नारी, दत्ता नारी पतीवसा । दर्थमागतानां मध्याद्गृहीत्वा गणः पूर्यते, ये शेषाः | बिहवा पुत्तबसानारी, नस्थि नारी सयंवसा॥ (३०४-१-४) ते पारिहारिकतपस्तुलनां कुर्वन्तस्तिष्ठन्ति, ते च |२ जायं पिय रक्खंती मात पिय सामु देवरा दिगणं । पारिहारिक साधं तिष्ठन्तोऽपि अविरुद्धाः ॥ (२६३-१-९)| पिति भाय पुत्त विहवं गुरु गणिणी य एवं अपि ॥ या एगाणि १८० यदि नव जनाः पूर्णाः ततः पृथग गणो भवति, अथापूर्णा- या य पुरिसा सकवार्ड घर परं तु नो पबिसे ॥ (३०४-१-९) स्ततः प्रतीक्षाप्यन्ते यावदन्ये उपसंपदर्थमागच्छति। ३ आयारे य९तो आयारपरूवणे असंकेओ। (२१३-१-१३)| भायारपरिष्भट्ठो सुद्धचरणदेसणे भइओ (३१४-१-१४) १८१ अनुपरिहारिकाः पारिहारिकाणां भिक्षादौ पर्यटतां | संघो गुणाण पाओ संघो य विमोयगो य कम्माणं । गोपालाइव "यो पृष्ठतः स्थिता नित्यमुक्ताःप्रयत्न- । रागहोसबिमुक्को होइ समो सयजीवाणं ।। (३१५-२-५) ॥४८॥ “आगम-संबंधी-साहित्य" श्रेणी [भाग-1] ~60~

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96