Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
[ भाग-1] श्री आगमीय सूक्तावलि - आदि
आगमीय सूक्तावलि प्रश्नव्याकरण+प्रज्ञापना+जंबूद्वीपप्रज्ञप्तिसूक्तानि ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः आगमीय सूक्तावलि आदि (आगम-संबंधी - साहित्य)
श्री
आगमीय
सूक्तावली आ
।।३५।।
25FFFFWho
ग
खा
भा
२९ व्रतानां ब्रह्मचर्यं हि निर्दिएं गुरुकं व्रतम् तज्जन्यपुण्यसंभारसंयोगाद् गुरुरुच्यते ॥
३० एकतश्चतुरो वेदाः, बह्मचर्यं च एकतः ।
एकतः सर्वपापानि मयं मांस व एकतः ॥
३१ नवि किंचि अणुज्ञायं पडिसिद्धं वादि जिणवरिंदेहिं । मोतुं मेहुण भावं ण तं विणा रागदोसेहिं ॥
(१३३)
३२ देवदानवगंधा, जपखरक्खरसकिंनरा | भचारिं नर्मसंति, दुकरं जं करिंति ते ॥
३३ दानामध्येऽभयदान मित्र प्रपरमिदं तत्र दानानिज्ञानधर्मोपग्रहाभयदान भेदात् त्रीणि ॥
(१३४)
(१३५)
३४ कलाकलाकलितोऽपि कविरपि पण्डितोऽपि हि प्रकटितसर्वशास्त्रतस्वोऽपि हि वेदविशारदोऽपि हि । मुनिरपि वियति विततनानाद्भुतविभ्रमदशकोऽपि हि स्फुटमिह जगति तदपि न स कोऽपि हि यदि नाक्षाणि रक्षति ॥
अथ प्रज्ञापनाकानि
१ जिनवचनामृतजलधिं वन्दे विन्दुमात्रमादाय । अभवन्नूनं सरया जन्मजराव्याधिपरिहीणाः ॥
२ प्रणमत गुरुपदपङ्कजमधरीकृत कामधेनु कल्पलतम् । यदुपास्तिवशाभिरुपममनुवते ब्रह्म तनुभाजः ॥ ३ जयति नमदमरमुकुटप्रतिविम्यच्छ प्रविहितबहुरूपः । उद्धर्तुमिव समस्तं विश्वं भवतो वीरः ॥ अथ जंबूद्वीपप्रज्ञतिसुक्तानि
१ सर्वशोकोपदेशेन यः सस्थानामनुग्रहम् । करोति दुःखतप्तानां स प्राप्नोत्यचिराच्छिवम् ॥ २ सम्यग्भावपरिज्ञानाद्विरका भवतो जनाः । क्रियासका विप्रेन, गच्छन्ति परमां गतिम् ॥ ३ वैरं कृत्वा हि तत्फलविपाके पुमाननुशेते ।
"आगम-संबंधी- साहित्य' श्रेणी [भाग 1]
(2)
४ सध्यपाणिगतमप्यपसव्यप्रापणावधि न देवविलम्बः । न भुवत्वनियमः किल लक्ष्म्यास्तद्विलम्बनविधौ न विवेकः ॥ (१३७) ५ अविलम्बितदानगुणात् समुज्ज्वलं मानवो यशो लभते ।
~47~
(३) (१२३)
प्रश्नव्याकर
णप्रज्ञापना
आ जंबूद्वीपग प्रज्ञप्तीनां
मो
सूक्तानि
25555
श्री
दा
अ
॥३५ ।।
Loading... Page Navigation 1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96