Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 56
________________ श्री आगमीय - सूक्तावली ॥४४॥ [ भाग-1] श्री आगमीय सूक्तावलि - आदि आगमीय सूक्तावलि [बृहत्कल्पसूक्तानि] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः आगमीय सूक्तावलि आदि (आगम-संबंधी - साहित्य) श्री आ ग दा भा गः भोसाई ॥ २४-२-७ किं जाणंति बराया हलं जहिताण जे उ पव्वइया । एवंविधो अवष्णो मा होहि सेण कथयति । २६-१-५ १२० जं इच्छसि अप्यणतो जं च न इच्छसि अप्पणतो । तं इच्छ परस्स वियारह, इत्तियगं जिणसासणयं ॥ २७-१-२ १२१ समारंभपरिग्गहनिक्यो सम्बभूयसमया य । एकग्गमणसमाहाणया य अह एत्तिओ मोक्खे ॥ (२७-१-४) १२२ सव्वभूय ऽप्यभूयस्स सम्मं भूयाई पासओ । पिहियासस्स दंतस पावं कम्मं न बंधर ॥ (२७-१-७) १२३ कयच्चा तच भयका विरागसंजुत्ता । जं कोकण मो वयं ॥ (२७-२-५) १२४ अपि ताव नेणं इष्ट परलोकेऽपहारिणामहियं । १२६ अणवजं निरुवहयं भुजंति य साहुणो भिक्खं ॥ ५२-१-९ १२७ अतिसेस देवतणिमित्तमादिवितहपवित्ति सोऊणं । परओ जालि किं पुण मण्णुव्यहरणेसु ॥ (३२-२-१) १२५ तरह धम्मं कार्ड मा हु पमायं खर्णपि कुवित्था । बहुविग्धो हु मुहतो मा अवरहं पढिच्छाहि ॥ णिग्गमण हो पुण्यं अणागते रुद्धवोच्छिष्णे ॥ ५४-१-१२) १२८ आराहणा उ कप्पे विराहणा होइ दप्येणं । ( ७२-१-१) १२९ कामं सव्यपदेसुवि उस्सग्गचवायता जुत्ता । मोतुं मेहुणभावं ण विणा सो रागदोसेहिं ॥ ( ७२-१-२) १३० गीयत्थो जयणाए कडजोगी कारणंमि निद्दोसो। ७२-१-११ १३१ तिव्वकसायपरिणतो तिव्वयरागाणि पावइ भयाणि । मयगस्स दंतभंजण सममरणं ढोकणुकिरणे ॥ ७८-१-७ १३२ अतिशयज्ञानी वा उपशान्तोऽयमिति मत्वा तस्यापि ( कषाय दुष्टस्यापि ) लिंगं दद्यात् । (७८-२-१) १३३ सम्धेहिवि घेतव्यं गहने व नियंतणे य जो उ बिही। भुंजती जयणार अजयणदोसा इमे हुति ॥ (७८-२-१) १३४ गुरुभत्तिमं जो हिययाणुकुलो, सो गिण्हती सिम गिरिसतो या तस्सेव सो गिन्हति जेयरेसिं, अलम्भमाणमिव थोवं थोवं ॥ ७९-१-१ (३८-२-८) | १३५ मुंचेश् य सावसेसं जाणइ उबयारभणियं च ॥ ( ७९-१-४) "आगम-संबंधी- साहित्य' श्रेणी [भाग-1] ~56~ 시의회의 의욕 भा बृहत्कल्पस्य सूक्तानि ॥४४॥

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96