Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
श्री
आगमीय -
सूक्तावली
॥४४॥
[ भाग-1] श्री आगमीय सूक्तावलि - आदि
आगमीय सूक्तावलि [बृहत्कल्पसूक्तानि]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः आगमीय सूक्तावलि आदि (आगम-संबंधी - साहित्य)
श्री
आ
ग
दा
भा
गः
भोसाई ॥
२४-२-७ किं जाणंति बराया हलं जहिताण जे उ पव्वइया । एवंविधो अवष्णो मा होहि सेण कथयति । २६-१-५ १२० जं इच्छसि अप्यणतो जं च न इच्छसि अप्पणतो ।
तं इच्छ परस्स वियारह, इत्तियगं जिणसासणयं ॥ २७-१-२ १२१ समारंभपरिग्गहनिक्यो सम्बभूयसमया य । एकग्गमणसमाहाणया य अह एत्तिओ मोक्खे ॥
(२७-१-४)
१२२ सव्वभूय ऽप्यभूयस्स सम्मं भूयाई पासओ ।
पिहियासस्स दंतस पावं कम्मं न बंधर ॥ (२७-१-७) १२३ कयच्चा तच भयका विरागसंजुत्ता ।
जं कोकण मो वयं ॥ (२७-२-५) १२४ अपि ताव नेणं इष्ट परलोकेऽपहारिणामहियं ।
१२६ अणवजं निरुवहयं भुजंति य साहुणो भिक्खं ॥ ५२-१-९ १२७ अतिसेस देवतणिमित्तमादिवितहपवित्ति सोऊणं ।
परओ जालि किं पुण मण्णुव्यहरणेसु ॥ (३२-२-१) १२५ तरह धम्मं कार्ड मा हु पमायं खर्णपि कुवित्था । बहुविग्धो हु मुहतो मा अवरहं पढिच्छाहि ॥
णिग्गमण हो पुण्यं अणागते रुद्धवोच्छिष्णे ॥ ५४-१-१२) १२८ आराहणा उ कप्पे विराहणा होइ दप्येणं । ( ७२-१-१) १२९ कामं सव्यपदेसुवि उस्सग्गचवायता जुत्ता ।
मोतुं मेहुणभावं ण विणा सो रागदोसेहिं ॥ ( ७२-१-२) १३० गीयत्थो जयणाए कडजोगी कारणंमि निद्दोसो। ७२-१-११ १३१ तिव्वकसायपरिणतो तिव्वयरागाणि पावइ भयाणि ।
मयगस्स दंतभंजण सममरणं ढोकणुकिरणे ॥ ७८-१-७ १३२ अतिशयज्ञानी वा उपशान्तोऽयमिति मत्वा तस्यापि
( कषाय दुष्टस्यापि ) लिंगं दद्यात् । (७८-२-१) १३३ सम्धेहिवि घेतव्यं गहने व नियंतणे य जो उ बिही। भुंजती जयणार अजयणदोसा इमे हुति ॥ (७८-२-१) १३४ गुरुभत्तिमं जो हिययाणुकुलो, सो गिण्हती सिम गिरिसतो या तस्सेव सो गिन्हति जेयरेसिं, अलम्भमाणमिव थोवं थोवं ॥
७९-१-१
(३८-२-८) | १३५ मुंचेश् य सावसेसं जाणइ उबयारभणियं च ॥ ( ७९-१-४)
"आगम-संबंधी- साहित्य' श्रेणी [भाग-1]
~56~
시의회의 의욕
भा
बृहत्कल्पस्य
सूक्तानि
॥४४॥
Loading... Page Navigation 1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96