Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 55
________________ [भाग-1] श्री आगमीय-सूक्तावलि-आदि आगमीय सूक्तावलि [बृहत्कल्पसूक्तानि] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य) बृहत्कल्पस्य सूक्तानि श्रीआगमीयसुक्तावली ॥४॥ १०३ परपक्षे य सपक्षे होइ अगम्मत्तणं च उहाणे । सुय- ! सो उ अगच्छो गच्छो संजमकामीण मोत्तव्यो। (७-१-६) पूयणा थिरतं पभावणा निजरा चेव ॥ (५-१-६)| १११ नाणादितिगं मोतुं कारणमिहलोगसाहर्ग होइ । अकारणा नथिह कजसिद्धी, न याणुवाएण वयंति पूयागारवहे णाणग्गहणेऽवि एमेव ॥ (१२-१-१) तपणा। उचाय कारणसंपउत्तो कजाणि साहेड |११२ सेडीअणट्ठिाणं कितिकम्मं वाहिराण भइयव्यं । पयत्तवं च ॥ सुत्तत्थजाणएणं कायव्वं आणुपुबीए॥ (१४-२-१) १०५ धम्मस्स मूलं विणयं वयंति, धम्मो य मूलं खलु १९३ निच्छयओ दुण्णेयं को भाये काम बट्टई समणो?। सोग्गईए । सा सोग्गई जत्थ अवाहयाऊ णिसवितब्बो बवहारओ य कीरइ जो पुन्य ठिओ चरित्तमि ॥ (१५-१-२) विणओ तदा ॥ (५-२-१)| ११४ ववहारोबिन बलवं जं छउमत्थंपि बंदए अरिहा । १०६ मंगल सद्धाजणणं पिरियायारोन हाविओ चेव । एएहिं | जा होइ अणाभिन्नो जाणतो धम्मयं एवं ॥ (१५-१-५) कारणेहिं अतरंतगिलाण उट्ठाणं (५-२-२)/११५ ते कित्तिया पएसा सव्यागासस्स मग्गणा होइ। १०७ आचार्य चंक्रमणं कुर्वाणं दृष्ट्वा नाभ्युत्तिष्ठति पंचक, ते जत्तिया पएसा अविभागतओ अर्णतगुणा ॥ (१५-१-५): प्रश्रवणभूम्या आगतं नाभ्युत्तिष्ठति भिनमासः॥ (६-१-६)| ११६ अच्छित्तिसंजमा पालंति जती जतिजणं तु । (१९-२-३) १०८ मणो उ वाया काओ य, तिबिहो जोगसंगहो । ते ११७ तुच्छमबलंवमाणो पडति निरालंबणो य दुग्गंमि ॥ (१९-२-१०) अजुत्तस्स दोसाय, जुत्तस्स उ गुणावहा ॥ (६-१-६) ११८ दसणनाणचरित्तं तवविणयं जत्थ जत्तियं पासे। १०९ जह गुत्तस्स रियाई न होंति दोसा तहेव समियस्स। | जिणपन्नत्तं भत्तीइ पूयए तं तहिं भावं ॥ (२३-१-३) गुतीट्ठियप्पमार्य संभइ समिई सचेस्स ॥ (६-२-१) | ११९ ठाणं च कालं च तहेव यत्) आसज्ज जे दोसकरे ११० जहि नस्थि सारणा वारणा य पदिचोयणा य गच्छंमि। | व ठाणे । तेणेव अण्णस्स अदोसवंते, भवंति रोगिस्स व ॥४३॥ "आगम-संबंधी-साहित्य" श्रेणी [भाग-1] ~55

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96