Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 54
________________ [भाग-1] श्री आगमीय-सूक्तावलि-आदि आगमीय सूक्तावलि [बृहत्कल्पसूक्तानि] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य) श्री सूक्तानि आगमीयसूक्तावली ॥४२॥ ८९,संजमहेतु जोगो पउजमाणो उ भदोमबं हो। २८ जहा तबस्सी धुणते तबेणं. कर्म तहा जाण तयो-... जह आरोग्गनिमित्तं गंडच्छेदो ब विजस्स ॥ (२३५-३-२) णुमन्ता ॥ ९० लक्षणहीणो उबही उवहणतीणाणदंसणचरित्ते। (२३५-२-१२) ९९ यस्तं क्षुल्लक सारयति शिक्षा ग्राहयति उभयं च संधा ९१ जोषि दुवस्थ तिवत्थो पगेण अचेलगो व संथरह। | कायिकीलक्षणं तदीयं यो नयति तस्यैव पाश्च तं कुर्षन्ति । णते खिसंति पर सव्येणवि तिन्नि घेत्तवा । (२३९-२-१३) खा ९२ गिण्हति गुरुविदिपणे पगास पडिलेहणे सत्त ॥ (२५०-३-२) १०० यस्य खेलः स्यन्दते तस्य मध्येऽवकाशः समायातः | ९३ जो उगुणो दोसकरो न सो गुणो दोसमेव तं जाण। । ततस्तेन विमुक्तऽय अगुणोऽवि होति उगुणो चिपिच्छो सुंदरो जस्स ॥ | यः, यः पित्तलः स प्रवाले स्थातुमभिलपति, यस्तु वातदः (२४-१-५)| स निवाते, एतयोः परस्परं संस्तारकपरावर्तः (२९२-२-११) ९४ न भूसर्ण भूसयते सरीरं, विभूसणं सीलहिरीव इत्थी। तृतीये खडे गिरा हि संखारजुयाषि सन्ती अपेसला होइ असा- १०१ जह ते अणुट्ठिहता हियसव्यस्सा उ दुक्खमाभागी। हुवाइणी ॥ (२५५-२-१२)। ता नाणे आयरियं अणुट्टिहंताण बोच्छेदो ॥ (४-१-१०) ९५ उदओवि खलु पसत्थो तित्थकराहारउदयादी । (२७०-२-६) १०२ उठाणसेज्जासणमासणेहिं, गुरुस्स जे होंति सयाणुकूला। ९६ मूर्खजने प्रकृतिरेषा यद् तथाविधिज्ञानविकलोऽपि एष | जाउं विणीए अहते गुरू ऊ संगिण्हई देह य तेसि सुत्तं ॥ औद्धत्यमुबहति। पजायजाई सुतीय बुढा, जच्चवष्णिया सीससमिद्धिमंता ९७ दुवियहबुद्धिमलणं सहा सेजायरेयराणं च । कुवंतऽवणं अह ते गणाओ, निज्जूहई णो य ददाइ तित्थविवहिपभावण असारियं चेव कहयंते । (२९१-२-५)। सुत्तं ॥ (४-२-१) ॥४२॥ "आगम-संबंधी-साहित्य" श्रेणी [भाग-1] ~54~

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96