________________
[भाग-1] श्री आगमीय-सूक्तावलि-आदि
आगमीय सूक्तावलि [बृहत्कल्पसूक्तानि] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य)
श्री
सूक्तानि
आगमीयसूक्तावली
॥४२॥
८९,संजमहेतु जोगो पउजमाणो उ भदोमबं हो। २८ जहा तबस्सी धुणते तबेणं. कर्म तहा जाण तयो-...
जह आरोग्गनिमित्तं गंडच्छेदो ब विजस्स ॥ (२३५-३-२) णुमन्ता ॥ ९० लक्षणहीणो उबही उवहणतीणाणदंसणचरित्ते। (२३५-२-१२) ९९ यस्तं क्षुल्लक सारयति शिक्षा ग्राहयति उभयं च संधा ९१ जोषि दुवस्थ तिवत्थो पगेण अचेलगो व संथरह। | कायिकीलक्षणं तदीयं यो नयति तस्यैव पाश्च तं कुर्षन्ति ।
णते खिसंति पर सव्येणवि तिन्नि घेत्तवा । (२३९-२-१३) खा ९२ गिण्हति गुरुविदिपणे पगास पडिलेहणे सत्त ॥ (२५०-३-२) १०० यस्य खेलः स्यन्दते तस्य मध्येऽवकाशः समायातः | ९३ जो उगुणो दोसकरो न सो गुणो दोसमेव तं जाण। । ततस्तेन विमुक्तऽय अगुणोऽवि होति उगुणो चिपिच्छो सुंदरो जस्स ॥ | यः, यः पित्तलः स प्रवाले स्थातुमभिलपति, यस्तु वातदः
(२४-१-५)| स निवाते, एतयोः परस्परं संस्तारकपरावर्तः (२९२-२-११) ९४ न भूसर्ण भूसयते सरीरं, विभूसणं सीलहिरीव इत्थी। तृतीये खडे
गिरा हि संखारजुयाषि सन्ती अपेसला होइ असा- १०१ जह ते अणुट्ठिहता हियसव्यस्सा उ दुक्खमाभागी। हुवाइणी ॥
(२५५-२-१२)। ता नाणे आयरियं अणुट्टिहंताण बोच्छेदो ॥ (४-१-१०) ९५ उदओवि खलु पसत्थो तित्थकराहारउदयादी । (२७०-२-६) १०२ उठाणसेज्जासणमासणेहिं, गुरुस्स जे होंति सयाणुकूला। ९६ मूर्खजने प्रकृतिरेषा यद् तथाविधिज्ञानविकलोऽपि एष | जाउं विणीए अहते गुरू ऊ संगिण्हई देह य तेसि सुत्तं ॥ औद्धत्यमुबहति।
पजायजाई सुतीय बुढा, जच्चवष्णिया सीससमिद्धिमंता ९७ दुवियहबुद्धिमलणं सहा सेजायरेयराणं च ।
कुवंतऽवणं अह ते गणाओ, निज्जूहई णो य ददाइ तित्थविवहिपभावण असारियं चेव कहयंते । (२९१-२-५)। सुत्तं ॥
(४-२-१)
॥४२॥
"आगम-संबंधी-साहित्य" श्रेणी [भाग-1]
~54~