Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 46
________________ [ भाग-1] श्री आगमीय सूक्तावलि आदि आगमीय सूक्तावलि [ प्रश्नव्याकरणसूक्तानि पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः आगमीय सूक्तावलि आदि ( आगम-संबंधी-साहित्य) श्री आगमीय - सूक्तावली आ ग ||३४|| १५ यच्चेह लोकेऽधपरे नराणामुत्पद्यते दुःखम सह्यवेगम् । विकाशनीलोत्पलचारुनेत्रा, मुक्त्वा स्त्रियस्तत्र न हेतुरन्यः ॥ १६ रसा पगामं न निसेवियच्या पायं रसा दित्तिकरा हवंति । दित्तं च कामा समभिवंति, दुमं जहा साउफलं तु पक्खी ॥ १७ प्रशान्तवाहि चित्तस्य, संभवन्त्यखिलाः क्रियाः । मैथुनव्यतिरेकिण्यो, यद्विरागं न मैथुनम् ॥ १८ दृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थित, रागान्धस्तु यदस्ति तत्परिहरन् यच्चारित तत्पश्यति । कुन्देन्दीवर पूर्णचन्द्रकलशश्रीमतापल्या नाशेप्याशुचिराशिषु प्रियतमागात्रेषु यम्मोदते ॥ १९. निकडकडकडप्पहारनिभिन्नजोगसन्नाहा । महरिसिजोहा जुवईण अंति सेवं विगयमोहा ॥ २० ये रामरावणादीनां सङ्ग्रामा प्रस्तमानवाः । भूयन्ते खीनिमित्तेन तेषु कामो निबन्धनम् ॥ २१ दुःखात्मकेषु विषयेषु सुखाभिमानः, सौख्यात्मकेषु निय मादिषु दुःखबुद्धिः । उत्कीर्णवर्णपद पक्तिरियान्यरूपा सारूप्यमेति विपरीतगतिप्रयोगात् ॥ २२ जइ गणी [जर मोणी जद मुंडी वकली तबस्सी वा । पत्थतो अ अभं भावि न रोयर मज्नं ॥ २३ तो पढियं तो गुणियं तो मुणियं तो य चेइओ अप्पा | आयडियपेलिया मंतिओऽवि जर न कुणइ अकजं ॥] (६७) आ २४ परदारानिवृत्तानामिहा की तिविडम्बना । परत्र दुर्गतिप्राप्तिदर्भाग्यं पण्डता तथा ॥ २५ रसे - तीमनाssरनालादी जाता रसजाः । २६ भीयाणवि सरणं पक्खीणपिष गमणं तिसियाणंपिय सलिलं खुहियापिव असणं समुज्झेव पोतयहणं चप्पयार्णव आसमपयं दुहडियाणं च ओस हिचल अब विसत्थगमणं । (९९) "आगम-संबंधी- साहित्य श्रेणी [भाग-1] २७ सत्येनानिच्छीतो, गाधं दत्तेऽम्बु सत्यतः । नासिनिति सत्येन सत्याद्वज्जूयते फणी ॥ २८ प्रियं सत्यं वाक्यं हरति हृदयं कस्य न जने ?, गिरं सत्य लोकः प्रतिपदमिशमर्थयति च सुराः सत्या द्वाक्याद्ददति मुदिताः कामिकफलमतः सत्याद्वाक्यातमभिमतं नास्ति भुवने ॥ (११५) ~46~ (८६) मो (९०) 22555555 ग डा र सं भा प्रश्नव्याक रणस्य सूक्तानि ॥३४॥

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96