________________
[ भाग-1] श्री आगमीय सूक्तावलि आदि
आगमीय सूक्तावलि [ प्रश्नव्याकरणसूक्तानि
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः आगमीय सूक्तावलि आदि ( आगम-संबंधी-साहित्य)
श्री
आगमीय - सूक्तावली आ
ग
||३४||
१५ यच्चेह लोकेऽधपरे नराणामुत्पद्यते दुःखम सह्यवेगम् । विकाशनीलोत्पलचारुनेत्रा, मुक्त्वा स्त्रियस्तत्र न हेतुरन्यः ॥ १६ रसा पगामं न निसेवियच्या पायं रसा दित्तिकरा हवंति । दित्तं च कामा समभिवंति, दुमं जहा साउफलं तु पक्खी ॥ १७ प्रशान्तवाहि चित्तस्य, संभवन्त्यखिलाः क्रियाः । मैथुनव्यतिरेकिण्यो, यद्विरागं न मैथुनम् ॥ १८ दृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थित, रागान्धस्तु यदस्ति तत्परिहरन् यच्चारित तत्पश्यति । कुन्देन्दीवर पूर्णचन्द्रकलशश्रीमतापल्या नाशेप्याशुचिराशिषु प्रियतमागात्रेषु यम्मोदते ॥ १९. निकडकडकडप्पहारनिभिन्नजोगसन्नाहा । महरिसिजोहा जुवईण अंति सेवं विगयमोहा ॥ २० ये रामरावणादीनां सङ्ग्रामा प्रस्तमानवाः ।
भूयन्ते खीनिमित्तेन तेषु कामो निबन्धनम् ॥ २१ दुःखात्मकेषु विषयेषु सुखाभिमानः, सौख्यात्मकेषु निय मादिषु दुःखबुद्धिः । उत्कीर्णवर्णपद पक्तिरियान्यरूपा सारूप्यमेति विपरीतगतिप्रयोगात् ॥
२२ जइ गणी [जर मोणी जद मुंडी वकली तबस्सी वा । पत्थतो अ अभं भावि न रोयर मज्नं ॥
२३ तो पढियं तो गुणियं तो मुणियं तो य चेइओ अप्पा | आयडियपेलिया मंतिओऽवि जर न कुणइ अकजं ॥] (६७) आ २४ परदारानिवृत्तानामिहा की तिविडम्बना ।
परत्र दुर्गतिप्राप्तिदर्भाग्यं पण्डता तथा ॥ २५ रसे - तीमनाssरनालादी जाता रसजाः । २६ भीयाणवि सरणं पक्खीणपिष गमणं तिसियाणंपिय सलिलं खुहियापिव असणं समुज्झेव पोतयहणं चप्पयार्णव आसमपयं दुहडियाणं च ओस हिचल अब विसत्थगमणं ।
(९९)
"आगम-संबंधी- साहित्य श्रेणी [भाग-1]
२७ सत्येनानिच्छीतो, गाधं दत्तेऽम्बु सत्यतः । नासिनिति सत्येन सत्याद्वज्जूयते फणी ॥ २८ प्रियं सत्यं वाक्यं हरति हृदयं कस्य न जने ?, गिरं सत्य लोकः प्रतिपदमिशमर्थयति च सुराः सत्या द्वाक्याद्ददति मुदिताः कामिकफलमतः सत्याद्वाक्यातमभिमतं नास्ति भुवने ॥
(११५)
~46~
(८६) मो
(९०)
22555555
ग
डा
र
सं
भा
प्रश्नव्याक
रणस्य
सूक्तानि
॥३४॥