________________
श्री
आगमीय
मुक्ताती
॥३३॥
[ भाग-1] श्री आगमीय सूक्तावलि आदि
आगमीय सूक्तावलि [ प्रश्नव्याकरणसूक्तानि
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः आगमीय सूक्तावलि आदि (आगम-संबंधी - साहित्य)
अथ प्रश्नव्याकरणसूक्तानि
१ पंचविहो पण्णत्तो जिहिं इह भण्हओ अणादीओ। हिंसामोसमदत्तं अभपरिग्गहं चैव ॥
२ जारिसओ अंनामा जह य कओ जारिसं फलं देति । जेबि व करेंति पावा पाणवहं तं निसामेह ॥ ३ नवि किंचि अणुभायं पडिसिद्धं वादि जिणवरिंदेहिं । मोतुं मेहुणमेगं न जं मिणा रागदोसेहिं ॥
४ हरिहर हिरण्यगर्भप्रमुखे भुवने न कोऽप्यसी सूरः । कुसुमविशिखस्य विशिखान् अस्खलयत् यो जिनादन्यः ॥ ५ सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां लजां तावद्विधत्ते विनयमपि समालम्बते तावदेव । चापाकृष्टमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते, यावलीलावतीनां न हृदि धृतिमुपो दृष्टिवाणाः पतन्ति ॥ ६ किं किं ण कुणइ किं किं न भासए चिंतपऽविथ न किं किं ? पुरसो विसयासत्तो विहलंघलिडब्ब मज्जेण ॥
७. जो सेब किं लहई (धामं हारेर दुम्बलो होइ।
(४)
(४)
(६५)
पावेद बेमणसं दुक्खाणि अ अत्तदोसेणं ॥ ८ कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलः, क्षुधाक्षामो जीर्णः पिठरककपालार्पितगलः । प्रणैः पूयक्तिनैः कृमिकुलचितैरावृततनुः, शुनीमन्वेति श्वा हतमपि च हत्येव मदनः ॥
९ तिब्वकसाओ बहुमोहपरिणओ रागदोससंजुत्तो । बंध चरितमो दुदिप चरितगुणधाई ॥ १० अरिहंतसिचे अतवसुअगुरुसाडुसंघपडणीओ । बंधति दंसणमोहं अनंतसंसारिभो जेणं ॥ ११ संजइचउत्थभंगे चेइयदव्बे य पवयथुङ्गाहे । रिसिघार य चउथे मूलग्गी बोहिलाभस्स ॥ १२ नामाऽपि स्त्रीति संहादि, विकरोत्येव मानसम् । किं पुनर्दर्शनं तस्या, बिलासोल्लासितभ्रुवः १ ॥ १३ सवेऽनर्था विधीयन्ते नरैरर्थैकलाल सेः ।
अर्थस्तु प्रार्थ्यते प्रायः, प्रेयसी प्रेमकामिभिः ॥ १४ काम ! जानामि ते रूपं, सङ्कल्यात्किल जायसे ।
न त्वां सङ्कल्पयिष्यामि ततो मे न भविष्यसि ॥ (३६)
"आगम-संबंधी- साहित्य' श्रेणी [भाग-1]
~45~
प्रश्नव्याक
रणस्य
श्री सूक्तानि
आ
॥३३॥