________________
[भाग-1] श्री आगमीय-सूक्तावलि-आदि
आगमीय सूक्तावलि [जाताधर्मकथासूक्तानि]
आगमी
ज्ञाताधर्मकथायाः सूक्तानि
सूक्तावली
॥३२॥
नंदिफलाह व इहं सिवपहपडिवण्णागाण विसया उ। | तह धम्मपरिभा अधम्मपत्ता इहं जीथा ॥ तभक्खणाओं मरणं जह तह विसएहि संसारो॥ । पार्वेति कम्मनरवश्वसया संसारवाहयालीए । तब्वजणेण जह इट्टपुरगमो विसयवजणेण तहा।
आसप्पमद्दपहि व नेरदयाइहिं दुक्खाई॥ (२३४) परमानंदनिबंधणसिवपुरगमणं मुणेयव्यं ॥ (१९५) | १३ जह सो चिलाइपुतो सुंसुमगिद्धो अकजपडिबद्धो । १० सुबहुंपि तवकिले सो नियाणदोसेण दृसिओ संतो।
धणपारद्धो पत्तो महाडवि बसणसयकलियं ॥ न सिवाय दोवतीए जह किल सुकुमालियाजम्मे ॥ (२२७) तह जीवो विसयसुहे लुद्धो काऊण पावकिरियाओ। ११ अमणुन्नमभत्तीय पत्ते दाणं भवे अणस्थाय ।
कम्मबसेणं पावर भवाडवीए महादुक्खं ॥ जह कड़यतुंबदाणं नागसिरिभवमि दोवइए ॥ (२२७)| घणसेट्टीविव गुरुणो पुत्ता इय साहवो भवो अडवी । १२ जह सो कालियदीयो अणुवमसोक्खो तहेव जाधम्मो । सुयमंस मिचाहारो रायगिह इह सिवं नेयं ॥ जह आसा तह साह वणियबऽणुकूलकारिजणा ॥
जह अडबिनयरनिस्थरणपावणत्थं तपहिं सुयमंसं। जह सद्दाइअगिद्धा पत्ता नो पासबंधणं आसा।
भुत्तं तहेह साहू गुरुण आणाएँ आहारं ॥ तह विसएस अगिद्धा यजति न कम्मणा साह॥
भवलंधणसिवपावणहेउं भुजंति ण उण गेहीए । जह सच्छदविहारो आसाणं तहय इह घरगुणीणं । वण्णबलरुवहेउं च भावियप्पा महासत्ता ॥ (२४२) जरमरणाई विवज्जिय संपत्ताऽऽर्णदनिव्वाणं ॥
१४ वाससहस्संपि जई काऊणं संजमं सुविउलंपि । जह सद्दाइसु गिद्धा बद्धा आसा तहेव विसयरया । अंते किलिट्ठभावो न बिसुज्झह कंडरीउ व ॥ पावति कम्मबंध परमामुहकारणं घोरं ॥
अप्पेणवि कालेणं केइ जहागहियसीलसामण्णा। जह ते कालियदीवा णीया अन्नत्थ दुहगणं पत्ता ।
साहिति निययकजं पुंडरीयमहारिसिव जहा ॥ (२४६)
॥३२॥
पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य)
"आगम-संबंधी-साहित्य" श्रेणी [भाग-1]
~44~