Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
[भाग-1] श्री आगमीय-सूक्तावलि-आदि
आगमीय सूक्तावलि [आचारांगसूक्तानि] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य)
आचारांगस्य
श्रीआगमीयसूक्तावली
सूक्तानि
॥२३॥
-
कृपणपतङ्गो रूपे भुजगो गन्धे ननु यिनष्टः ॥ | न खलु नरः सुरौघसिद्धासुरकिन्नरनायकोऽपि य । सोऽपिः पञ्चसु रक्ताः पञ्च विनष्टा यत्रागृहीतपरमार्थाः ।
कृतान्तदन्तकुलिशाकमेण कृशितो न नश्यति ॥ (१८३) | एकः पञ्चसु रक्तः प्रयाति भस्मान्ततामबुधः॥ (१५३) | नश्यति नौति याति. वितनोति करोति रसायनक्रियाम् , ६५ रागद्वेषवशाविद्धं, मिथ्यादर्शनदुस्तरम् ।
चरति गुरुजतानि विवराण्यपि विशति विशेषकातरः । जन्मावते जगत् क्षिप्त, प्रमादाद् भ्राम्यते भृशम् ॥ (१५४) तपति तपांसि खादति मितानि करोति च मन्त्रसाधनं, ६६ यथेष्टविषयाः सातमनिष्टा इतरत्तय। . .
तदपि कृतान्तदन्तयन्त्रक्रकचक्रमणैर्विदार्यते ॥ (१८४) अन्यत्रापि विदित्वैवं न कुर्यादप्रियं जने ॥ (१५९) ७१ संसार पवायमनर्थसारः कः कस्य कोऽत्र स्वजनः परो ६७ कुणमाणोऽपि निवित्तिं परिचयंतोऽबि सयणधणभोए । वा। सर्वे भ्रमन्तः स्वजनाः परे च, भवन्ति भूत्वा न दितोऽपि दुहस्स उरे मिच्छदिट्ठी न सिज्झइ उ.॥
भवन्ति भूयः ॥ | ६८ सम्मत्तुपत्ती सावए य विरए. अणंतकम्मसे।
विचिन्त्यमेतद् भवताऽहमेको, न मेऽस्ति कश्चित् पुरतो दसणमोहक्खए उवसामन्ते य उबसंते ॥
न पश्चात् । स्वकर्मभिधान्तिरियं ममैव, अहं पुरखवए य खीणमोहे जिणे अं सेढी भवे असंहिज्जा । . स्तादहमेव पश्चात् ॥
तचिवरीओ कालो संखिजगुणाइ सेढीए । ...(१७७) सदैकोऽहं न मे कश्चित् , नाहमन्यस्य कस्यचित् । । ६९ आहारउवहिपूआइडीसु य गारवेसु कइतवियं ।
न तं पश्यामि यस्याहं, नासी भावीति यो मम ॥ एमेव वारसविहे तवंमिन हु कइतवे समणो ॥ (१७८)| एकः प्रकुरुते कर्म, भुनक्येकच तत्फलम् । ७० बदति यदीह कश्चिदनुसंततसुखपरिभोगलालितः। जायते म्रियते चैक, एको याति भवान्तरम् ॥ (१९१)
प्रयत्नशतपरोऽपि विगतव्यथमायुरवाप्तवान्नरः । ।७२ क्षितितुलशयनं वा प्रान्तभैक्षाशनं वा, सहजपरिभवो
॥२३॥
"आगम-संबंधी-साहित्य" श्रेणी [भाग-1]
~35
Loading... Page Navigation 1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96