Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 34
________________ [ भाग-1] श्री आगमीय सूक्तावलि आदि आगमीय सूक्तावति [आचारांगसुकतानि] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः आगमीय सूक्तावलि आदि (आगम-संबंधी - साहित्य) श्री आगमीय सूक्तावली आ ग ||२२|| मो द्धा र सं 5 ग्र हे भा रितो विपत्कुसुमितः कर्मद्रुमः साम्प्रतं, सोढा नो यदि सम्यगेव फलितो दुःखैरधोगामिभिः ॥ ५० पुनरपि सहनीयो दुःखपाकस्त्वयाऽयं न खलु भवति नाशः कर्मणां संचितानाम् । इति सह गणयित्वा यद्यदायाति सम्यग् सदसदिति विवेकोऽन्यत्र भूयः कुतस्त्यः ? ॥ (१२६) ५१ यलोके श्रीहियवं हिरण्यं पशवः स्त्रियः । नालमेकस्य तत्सर्वमिति मत्वा शर्म कुरु ॥ ५२ उपभोगोपायपरो वाच्छति यः शमयितुं विषयतृणाम् । धावत्याक्रमितुमसौ. पुरोऽपरान्हे निजच्छायाम् ॥ (१२८) ५३ जरामरणदौर्गत्यव्याधयस्तावदासताम् । (१३२) मन्ये जन्मैव धीरस्य भूयो भूयस्त्रपाकरम् ॥ ५४ लभ्यते लभ्यते साधुः, साधुरेव न लभ्यते । अलब्धे तपसो वृद्धिर्लब्धे तु प्राणधारम् ॥१॥ ५५ लज्जां गुणौधजननीं जननीमिवार्यामत्यन्तशुद्ध हृद्या मनुवर्त्तमानाः । तेजस्विनः सुखमसूनपि सम्स्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिशाम् ॥ (१३४) (१३५) ५६ मसरुिहिरण्ारुणडकल लयमेयमजासु । पुर्णमिचम्मकोसे दुग्गंधे असुरवीच्छे | ५७ संचारिमजंतगलंतवचमुत्तं तसे अपुण्णंमि । देहे हुआ किं रागकारणं असुइम्मि ? ॥ (१३७) ग ५८ दुःखार्त्तः सेवते कामान् सेवितास्ते च दुःखदाः । मो यदि ते न प्रियं दुःखं प्रसङ्गास्तेषु न क्षमः ॥ (१३९) डा ५९ दुःखदि सुखलिप्सु मोहान्धत्वादरष्टगुणदोषः । यां यां करोति चेष्टा तथा तथा दुःखमादत्ते ॥ (१४१) ६० विभव इति किं मदस्ते च्युतविभवः किं विषादमुपयासि ? । करनिहित कन्दुकसमाः पातोत्पाता मनुष्याणाम् ॥ (१४३) ६१ शिवमस्तु कुशास्त्राणां वैशेषिकपष्टितन्त्रवौद्धानाम् । येषां दुर्विहितत्वाद् भगवत्यनुरज्यते चेतः ॥ ६२ सीउण्डफासहहपरीस हकसायबेयसोय सहो । " तुज समणो सया उज्जुओ य तवसंजमोघसमे ॥ (१५१) ८ ६३ नातः परमहं मन्ये, जगतो दुःखकारणम् । यथाऽज्ञानमहारोगो, दुरन्तः सर्वदेहिनाम् । ६४ रक्तः शब्दे हरिणः स्पर्शे नागो रसे च वारिचरः । "आगम-संबंधी- साहित्य' श्रेणी [भाग-1] ~34~ (१५२) आचारांगस्य सूक्तानि ॥२२॥

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96