Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 37
________________ [भाग-1] श्री आगमीय-सूक्तावलि-आदि आगमीय सूक्तावलि [आचारांगसूक्तानि] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य) आचारांगस्य आगमीय सूक्तावला भूज्यन्ते ज्वलदम्बरीषरतभुगज्वालाभिराराविणो, दीमा- तितापितेषु । आर्या! नस्तदिह विचार्य संगिरन्तु, कारनिमेषु वज्रभवनेष्वङ्गारकेत्थिताः । दह्यन्ते विकृतो- यत् सौख्यं किमपि निवेदनीयमस्ति ॥ (२३७) बाहुबदनाः कन्दन्त भातरचनाः, पश्यन्त कृपणा ८३ दुर्बलान्यविनयवस्ति पेन्द्रियाणि, अचिन्त्या मोहशक्तिः, दिशो विशरणास्त्राणाय को नो भवेत् ॥ (२३६) विचित्रा कर्मपरिणतिः किं न कुर्यादिति, उक्तश्च८२ भुत्तुहहिमात्युष्णभयाहितानां, पराभियोगव्यसनातुराणाम् ।। कम्माणि गूणं घणचिकणाई गरुयाई बहरसाराई। अहो तिरश्चामतिदुःखितानां, सुखानुपङ्गाः किल वार्त्त । णाणट्टिअपि पुरिसं पंथाओ उप्पहं णिति ॥ (२४७) मेतत् ॥ (२३७) ८४ कह नाम सो तबोकम्मपंडिओ जो न निजुत्तष्पा । दुःखं स्त्रीकुक्षिमध्ये प्रथम मिह भवे गर्भवासे नराणां, | लहु वित्तीपरिक्षेत्रं वश्चद जेमंतओ चिव ? ॥ बालत्वे चापि दुःखं मललुलिततनु स्त्रीपयःपानमिश्रम् । ८५ आहारेण विरहिओ अप्पाहारो य संवरनिमित्त । तारुण्ये चापि दुःखं भवति विरह वृद्धभावोऽप्यसारः, हासंतो हासंतो एवाहारं निरुभिजा ॥ (२६४) संसारे रे मनुष्या ! वदत यदि सुखं स्वल्पमप्यस्ति ८६ पगे अहमंसि, न मे अस्थि कोई, न याहमवि कस्सवि। किश्चित् ॥ ८७ से भिक्खू वा भिक्खुणी वा असणं वा ४ आहारेमाणे बाल्यात्प्रभृति च रोगैर्दोऽभिभवश्व यावदिह मृत्युः। नो वामाओ हणुयाओ दाहिणं हणुयं संचारिजा शोकवियोगायोगैर्दुर्गतदापैश्च नेकविधैः॥ आसाएमाणे, दाहिणाोहणुयाओ चामं हणुयं नो क्षुत्तूइहिमोष्णानिलशीतदाहदारियशोकप्रियविप्रयोगः।। संचारिजा आसाएमाणे, से अणासायमाणे लावियं दोभाग्यमौर्यानभिजात्यदास्यबैरुप्यरोगादिभिरस्वतन्त्रः॥ आगमेमाणे तबे से अभिसमन्त्रागए भवद। (२८३) देवेषु च्यवनवियोगदुःखितेषु, क्रोधेमिदमदना- ८८ तिस्थयरो चउनाणी सुरमहिओ सिझियव्यय धुम्मि । “आगम-संबंधी-साहित्य" श्रेणी [भाग-1] ~37~

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96