________________
[भाग-1] श्री आगमीय-सूक्तावलि-आदि
आगमीय सूक्तावलि [आचारांगसूक्तानि] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य)
आचारांगस्य
आगमीय सूक्तावला
भूज्यन्ते ज्वलदम्बरीषरतभुगज्वालाभिराराविणो, दीमा- तितापितेषु । आर्या! नस्तदिह विचार्य संगिरन्तु, कारनिमेषु वज्रभवनेष्वङ्गारकेत्थिताः । दह्यन्ते विकृतो- यत् सौख्यं किमपि निवेदनीयमस्ति ॥
(२३७) बाहुबदनाः कन्दन्त भातरचनाः, पश्यन्त कृपणा ८३ दुर्बलान्यविनयवस्ति पेन्द्रियाणि, अचिन्त्या मोहशक्तिः, दिशो विशरणास्त्राणाय को नो भवेत् ॥ (२३६) विचित्रा कर्मपरिणतिः किं न कुर्यादिति, उक्तश्च८२ भुत्तुहहिमात्युष्णभयाहितानां, पराभियोगव्यसनातुराणाम् ।। कम्माणि गूणं घणचिकणाई गरुयाई बहरसाराई।
अहो तिरश्चामतिदुःखितानां, सुखानुपङ्गाः किल वार्त्त । णाणट्टिअपि पुरिसं पंथाओ उप्पहं णिति ॥ (२४७) मेतत् ॥
(२३७) ८४ कह नाम सो तबोकम्मपंडिओ जो न निजुत्तष्पा । दुःखं स्त्रीकुक्षिमध्ये प्रथम मिह भवे गर्भवासे नराणां, | लहु वित्तीपरिक्षेत्रं वश्चद जेमंतओ चिव ? ॥ बालत्वे चापि दुःखं मललुलिततनु स्त्रीपयःपानमिश्रम् । ८५ आहारेण विरहिओ अप्पाहारो य संवरनिमित्त । तारुण्ये चापि दुःखं भवति विरह वृद्धभावोऽप्यसारः, हासंतो हासंतो एवाहारं निरुभिजा ॥ (२६४) संसारे रे मनुष्या ! वदत यदि सुखं स्वल्पमप्यस्ति ८६ पगे अहमंसि, न मे अस्थि कोई, न याहमवि कस्सवि। किश्चित् ॥
८७ से भिक्खू वा भिक्खुणी वा असणं वा ४ आहारेमाणे बाल्यात्प्रभृति च रोगैर्दोऽभिभवश्व यावदिह मृत्युः। नो वामाओ हणुयाओ दाहिणं हणुयं संचारिजा शोकवियोगायोगैर्दुर्गतदापैश्च नेकविधैः॥
आसाएमाणे, दाहिणाोहणुयाओ चामं हणुयं नो क्षुत्तूइहिमोष्णानिलशीतदाहदारियशोकप्रियविप्रयोगः।। संचारिजा आसाएमाणे, से अणासायमाणे लावियं दोभाग्यमौर्यानभिजात्यदास्यबैरुप्यरोगादिभिरस्वतन्त्रः॥ आगमेमाणे तबे से अभिसमन्त्रागए भवद। (२८३) देवेषु च्यवनवियोगदुःखितेषु, क्रोधेमिदमदना- ८८ तिस्थयरो चउनाणी सुरमहिओ सिझियव्यय धुम्मि ।
“आगम-संबंधी-साहित्य" श्रेणी [भाग-1]
~37~