________________
श्री
आगमीय
सूक्तावली
||२४||
[ भाग-1] श्री आगमीय सूक्तावलि आदि
आगमीय सुक्तावति [आचारांगसूक्तानि]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः आगमीय सूक्तावलि आदि (आगम-संबंधी - साहित्य)
आ
ग
डा
र
भा
वा मीचदुर्भाषितं वा । महति फलविशेषे नित्यमभ्युचतानां न मनसि न शरीरे दुःखमुत्पादयन्ति ॥ - ७३ तणसंधारनिसण्णोऽवि मुणिवरो भट्टरागमय मोहो ।
जं पावर मुत्तिसुहं तं कत्तो चकवट्टीवि ? ॥
( १९८)
७४ लोगंमि कुसमयसु य कामपरिग्गहकुमग्गलग्गेसुं । सारो हु नाणदंसणतवचरणगुणा हियडाए । (१९७) ७५ लोगस्स सार धम्मो धम्मंपि य नाणसारियं विति । नाणं संजमसारं संजमसारं च निव्वाणं ॥ ७६ पायोवर अपरिगहे अ गुरुकुलनिसेवर जुत्ते । उम्मग्गवजण रागदोसविरए य से दिहरे ॥ ७७ सुकृतपरिणतानां दुर्नयानां विपाकः पुनरपि सहनीयोऽन्यत्र ते निर्गुणस्य स्वयमनुभवतोऽसौ दुःखमोशाय सद्यो, भवशतगतिहेतुर्जायते ऽनिच्छतस्ते ॥ (२०६) ७८ जो चंदणेण बाहुं आलिंपर वासिणा व तच्छेति ।
(२०३)
संथुण जो अ जिंदति महेसिणो तत्थ समभावा ॥ (२०९) ७९ सम्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां लज्जां तावद्विधत्तं विनयमपि समालम्बते तावदेव |
चापाकृष्टमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते, याव लीलावतीनां न हृदि धृतिमुपो दृष्टिवाणाः पतन्ति ॥ (२१९) ८० किमिदमचिन्तितमसदृशमनिष्ठमतिकष्ठमनुपमं दुःखम् । सहसैवोपनतं मे नैरयिकस्येव सत्यस्य ? |
(२३४)
८१ श्रवणलवनं नेत्रोदारं करक्रमपाटनं हृदयदहनं नासाच्छेदं प्रतिक्षणदारुणम् । कटविदहनं तीक्ष्णापातत्रिशूलवि- मो भेदनं, दहनवदनैः करैः समन्तविभक्षणम् ॥ तीक्ष्णैरसिभिर्दीतैः कुन्तैर्विपमैः परश्वधैश्वकैः । परशुत्रिशूलमुद्गरतोमरबासीमुपण्डीभिः ॥ सम्भिन्नतालुशिरसचिभुजा छिनकर्णनासौष्टाः । freeदयोदराय भिन्नाक्षिपुटाः सुदुःखार्त्ताः ॥ निपतन्त उत्पतन्तो विचेष्टमाना महीतले दीनाः । नेक्षन्ते त्रातारं नैरयिकाः कर्मपटलान्धाः ॥ छिद्यन्ते कृपणाः कृतान्तपरशोस्तीक्ष्णेन धारासिना, क्रन्दन्तो विपचिभिः परिवृताः संभक्षणव्यापृतैः । पाठ्यन्ते कचेन दारुवदसिना प्रच्छिनया हुद्वयाः, कुम्भीषु पुपानदग्धतनवो मूपासु चान्तर्गताः ॥
"आगम-संबंधी- साहित्य' श्रेणी [भाग-1]
~36~
श्रीसूक्तानि
आ
영희의 쇠서 의회의 의
द्धा
आचारांगस्य
भा
॥२४.