Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 38
________________ [ भाग-1] श्री आगमीय सूक्तावलि आदि आगमीय सूक्तावति [आचारांगसुकतानि] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः आगमीय सूक्तावलि आदि (आगम-संबंधी - साहित्य) श्री आगमीय सूक्तावली आ ॥२६॥ २९७ अणिमूहियवलविरिओ तवोविहामि उज्जम || 'किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिपहिं । होइ न उज्जमियब्वं सपच्चवायंमि माणुस्से || ८९ जह खलु महल वत्थं सुज्झर उदगारपहिं दव्येहिं । एवं भावुबहाणेण सुज्झए कम्ममविहं ॥ ९० नाणं भविस्सई एवमाश्या बायणाइयाओ य । सज्झा आउतो गुरुकुलवासीय इय नाणे ॥ ९१ आलंबणे य काले मग्गे जयणाइ चेव परिसुद्धं । भंगेहिं सोलसविहं जं परिमुदं पसत्यं तु ॥ ९२ जम्माभयनिखमणचरणनाणुप्पया य निव्वाणे । दियलोअभवणमंदरनंदीसरभोमनगरेषु ॥ अट्ठावयमुजिने गयग्गपयर य धम्मचक्रे य । पासरहावत्तनगं चमरुपायं च वंदामि ॥ ३४० ३७५ ९३ गणियं निमित्त जुत्ती संदिट्ठी अवितहं इमं नाणं । इय एतमुवगया गुणपच्चइया इमे अत्था | गुणमाहप्पं इसिनामकित्तणं सुरनरिंदपूया य । पोराण वेश्याणि य इव पसा दंसणे होइ ॥ ટ ४१९ ९४ साहुमहंसाधम्मो सच्चमदत्तविरई य वंभं च । साहु परिग्गहविरई साहु तो वारसंगो य ॥ ९५ बेरग्गमप्यमाओ एगत्ता ( ग्गे) भावणा य परिसंगं । इय चरणमणुगयाओ भणिया इतो तवो बुच्छं ॥ ९६ किह मे हविजऽवंशो दिवसो ? किंवा पतवं काउं ? | को इह दब्बे जोगो खित्ते काले समयभावे ? ॥ ९७ भावयितव्यमनित्यत्व १ मशरणत्वं २ तथेकता ३ ऽस्यत्ये ४ अशुचित्वं ५ संसारः ६ कर्माधव ७ संवर ८ विधिश्व ॥ निर्जरण ९ लोकबिस्तर १० धर्मस्वाख्याततत्त्वचिन्ता च ११ | योषेः सुदुर्लभत्वं च १२ भावना द्वादश विशुद्धाः ॥ ४२० अणिच्चे पव रुप्पे भुयगस्स तहा (या) महासमुदे य । भा एए खलु अहिगारा अज्झयणमी वित्तीय ॥ ४२९ गः ९८ ९९ बिऊ नए धम्मपर्य अणुत्तरं, विणीयतण्हस्स मुणिस्स झायओ। समाहियस्सऽग्निसिहा व तेयसा, तवो य पन्ना य जसो य यह ॥ ४३० "आगम-संबंधी- साहित्य' श्रेणी [भाग-1] ~38~ Wha आचारांगस्य सूक्तानि ।।२६।।

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96