________________
[ भाग-1] श्री आगमीय सूक्तावलि आदि
आगमीय सूक्तावति [आचारांगसुकतानि]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः आगमीय सूक्तावलि आदि (आगम-संबंधी - साहित्य)
श्री
आगमीय सूक्तावली आ
ग
||२२|| मो
द्धा
र
सं
5
ग्र
हे
भा
रितो विपत्कुसुमितः कर्मद्रुमः साम्प्रतं, सोढा नो यदि सम्यगेव फलितो दुःखैरधोगामिभिः ॥
५० पुनरपि सहनीयो दुःखपाकस्त्वयाऽयं न खलु भवति नाशः कर्मणां संचितानाम् । इति सह गणयित्वा यद्यदायाति सम्यग् सदसदिति विवेकोऽन्यत्र भूयः कुतस्त्यः ? ॥ (१२६)
५१ यलोके श्रीहियवं हिरण्यं पशवः स्त्रियः । नालमेकस्य तत्सर्वमिति मत्वा शर्म कुरु ॥
५२ उपभोगोपायपरो वाच्छति यः शमयितुं विषयतृणाम् । धावत्याक्रमितुमसौ. पुरोऽपरान्हे निजच्छायाम् ॥ (१२८) ५३ जरामरणदौर्गत्यव्याधयस्तावदासताम् ।
(१३२)
मन्ये जन्मैव धीरस्य भूयो भूयस्त्रपाकरम् ॥ ५४ लभ्यते लभ्यते साधुः, साधुरेव न लभ्यते । अलब्धे तपसो वृद्धिर्लब्धे तु प्राणधारम् ॥१॥ ५५ लज्जां गुणौधजननीं जननीमिवार्यामत्यन्तशुद्ध हृद्या मनुवर्त्तमानाः । तेजस्विनः सुखमसूनपि सम्स्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिशाम् ॥
(१३४)
(१३५)
५६ मसरुिहिरण्ारुणडकल लयमेयमजासु । पुर्णमिचम्मकोसे दुग्गंधे असुरवीच्छे | ५७ संचारिमजंतगलंतवचमुत्तं तसे अपुण्णंमि ।
देहे हुआ किं रागकारणं असुइम्मि ? ॥ (१३७) ग ५८ दुःखार्त्तः सेवते कामान् सेवितास्ते च दुःखदाः । मो यदि ते न प्रियं दुःखं प्रसङ्गास्तेषु न क्षमः ॥ (१३९) डा ५९ दुःखदि सुखलिप्सु मोहान्धत्वादरष्टगुणदोषः । यां यां करोति चेष्टा तथा तथा दुःखमादत्ते ॥ (१४१) ६० विभव इति किं मदस्ते च्युतविभवः किं विषादमुपयासि ? । करनिहित कन्दुकसमाः पातोत्पाता मनुष्याणाम् ॥ (१४३) ६१ शिवमस्तु कुशास्त्राणां वैशेषिकपष्टितन्त्रवौद्धानाम् । येषां दुर्विहितत्वाद् भगवत्यनुरज्यते चेतः ॥
६२ सीउण्डफासहहपरीस हकसायबेयसोय सहो ।
"
तुज समणो सया उज्जुओ य तवसंजमोघसमे ॥ (१५१) ८ ६३ नातः परमहं मन्ये, जगतो दुःखकारणम् । यथाऽज्ञानमहारोगो, दुरन्तः सर्वदेहिनाम् ।
६४ रक्तः शब्दे हरिणः स्पर्शे नागो रसे च वारिचरः ।
"आगम-संबंधी- साहित्य' श्रेणी [भाग-1]
~34~
(१५२)
आचारांगस्य सूक्तानि
॥२२॥