Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 32
________________ [भाग-1] श्री आगमीय-सूक्तावलि-आदि आगमीय सूक्तावलि [आचारांगसूक्तानि] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य) आगमीयसूक्तावली आचारांगस्य सूक्तानि ॥२०॥ २८ तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना । | ३६ जीबम्नेव मृतोऽन्धो यस्मात्सर्वक्रियासु परतन्त्रः । ___ अतिथि तं विजानीयाच्छेषमभ्यागतं विदुः ॥ नित्यास्तमितदिवाकरस्तमोऽन्धकारार्णवनिमग्नः ॥ २९ आराध्य भूपतिमवाप्य ततो धनानि, भोक्ष्यामहे किल | ३७ लोकद्वयव्यसनयतिविदीपितानमन्ध समीक्ष्य कृपणं वयं सततं सुखानि । इत्याशया धनविमोहितमानसानां, परयष्ठिनेयम् । को नोद्धिजेत भयकृजननादियोगात्, कालः प्रयाति मरणावधिरेव पुंसाम् ॥ कृष्णाहिनैकनिचितादिव चान्धगर्त्तात् ॥ (१२०) ३० एहि गच्छ पतोत्तिष्ठ, बद मौनं समाचार। ३८ धर्मश्रुतिश्रवणमङ्गलबर्जितो हि, लोकश्रुतिश्रवणसंव्यव इत्याद्याशाग्रहप्रस्तः, क्रीडन्ति धनिनोऽर्थिभिः ॥ (११५) वहारवाह्यः । किं जीवतीह बधिरो भुवि यस्य शब्दाः, ३१. सर्वसुखान्यपि बहुशः प्राप्ताम्यटता मयाऽत्र संसारे। ___ स्वप्नोपलब्धधननिष्फलतां प्रयान्ति ॥ उच्चैः स्थानानि तथा तेन न मे विस्मयस्तेषु ॥ ३९ स्वकलत्रयालपुत्रकमधुरवच श्रवणबाह्यकरणस्य । ३२ जर सोऽवि निजरमओ पदिसिद्धो अट्ठमाणमहणेहिं । | बधिरस्य जीवितं किं जीवन्मृतकाकृतिधरस्य ॥ अवसेस मयट्ठाणा परिहरिअम्बा पयत्तेणं । ४० दुःखकरमकीर्तिकर मूकत्वं सर्वलोकपरिभूतम् । ३३ अवमानात्परिभ्रंशाद्वधवग्धधनक्षयात् । प्रत्यादेश मूढाः कर्मकृतं किं न पश्यन्ति ॥ प्राप्ता रोगाच शोकाश्च, जात्यन्तरशतेष्वपि ॥ ४१ काणो निमग्नविषमोन्नतरप्टिरेकः, शाक्तो विरागजनने ३४ संते य अविम्हा असोइड पंडिपण य असंते । जननातुराणाम् । यो नैव कस्यचिदुपैति मनःप्रियत्ष___सक्का हु दुमोबमिभं हिलपण हि धरतेण ॥ मालेण्यकर्म लिखितोऽपि किमु स्वरूपः॥ (१२०) ३५ होऊण चकवट्टी पुहरबई विमलपंडरच्छत्तो। ४२ दाराः परिभवकारा बन्धुजनो बन्धनं विषं विषयाः । सो चेष नाम भुजो अणाहसालालो होइ ॥ (१९८)ी कोऽयं जनस्य मोहो? ये रिपवस्तेषु सुहदाशा ॥ ॥२०॥ “आगम-संबंधी-साहित्य" श्रेणी [भाग-1] ~32~

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96