Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
[भाग-1] श्री आगमीय-सूक्तावलि-आदि
आगमीय सूक्तावलि [आचारांगसूक्तानि] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य)
श्री
आगमीयसूक्तावली
आचारांगस्य सूक्तानि
॥१९॥
समीरणाच्चवलं नान्यत् , क्षणमप्यायुरद्भुतम् ॥ (१०३) च तत्र गुणोऽस्ति ते॥ १४ गात्रं सङ्कचितं गतिबिंगलिता दन्ताश्च नाशं गताः, दृष्टिभ्रं-२१ तज्ज्ञानमेव न भवति यस्मिन्नुविते विभाति रागगणः।।
पति रूपमेव हसते वक्त्रं च लालायते । वाक्यं नैव करोति | तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाप्रतः स्थातुम् ॥ पान्धवजनः पत्नी न शुश्रूषते, धिकएं जरयाऽभिभूतपुरुष | २२ अज्ञानाम्धाश्चटुलवनितापाङ्गविक्षेपितास्ते, कामे सक्ति पुत्रोऽप्यवशायते॥
(१०६)| दधति विभवाभोगतुङ्गार्जने वा । बिच्चित्तं भवति १५ न विभूषणमस्य युज्यते, न च हास्यं कुत एच विभ्रमः।। | हि महन् मोक्षमार्गकतान, नास्पस्कन्धे विटपिनि कपअथ तेषु च वर्त्तते जनो, भूषमायाति परां विडम्बनाम् ॥ | त्यंशभित्ति गजेन्द्रः॥
(११२) १६ जे जं करेइ तं तं न सोहए जोवणे अतिकते। | २३ अशानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः ।
पुरिसस्स महिलिया इच एक धम्म पमुत्तूर्ण ॥ ___ अर्थ हितमहितं वा न वेत्ति येनावृतो लोकः ॥ १७ सम्प्राप्य मानुषत्वं संसारासारतां च विज्ञाय । २४ स्वेच्छाविरचितशास्त्रैः प्रव्रज्यावेषधारिभिः क्षुदैः । हे जीव! किं प्रमादान चेटसे शान्तये सततम् ॥
नानाविधैरुपायैरनाथवन्मुष्यते लोकः॥ १८ ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । २५ इन्द्रियाणि न गुप्तानि, लालितानि न चेच्छया । मानुष्यं खद्योतकतदिल्लताविलसितप्रतिमम् ॥
मानुष्यं दुर्लभ प्राप्य, न युक्तं नापि शोषितम् ॥ (१९३) १९ नहवेगसमं चवलं च जीवियं जोवणं च कुसुमसमं। |२६ धावेद रोहणं तरह सायरं भमइ गिरिणिगुंजेसुं।
सोक्षं च अणिच्चं तिषिणवि तुरमाणभोज्जाई॥ (१०७)। माग बंधपि हु पुरिसो जो हो। धणलुदो ॥ २० सह कलेवर! दुःखमचिन्तयन् , स्ववशता हि पुनस्त- २७ अडा बहुं बहर भर सहइ छुहं पायमायर चिट्ठो।
च दुर्लभा । बहुतरं च सहिष्यसि जीव हे !, परवशो न । कुलसीलजाइपच्चयधिदं च लोभद्दओ चयर ॥ (११४)
॥१९॥
"आगम-संबंधी-साहित्य" श्रेणी [भाग-1]
~31~
Loading... Page Navigation 1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96