Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 21
________________ श्री आगमीय मुक्ताव ॥९॥ [ भाग-1] श्री आगमीय सूक्तावलि आदि आगमीय सूक्तावलि [आवश्यकसूक्तानि] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः आगमीय सूक्तावलि आदि (आगम-संबंधी - साहित्य) भा EVE नारकादिभावाने अतो मृषा समस्तमेतदिति अस म्यक्त्वपरीपहः, तत्रैवमालोचयेत्-धर्माधम पुण्यपापलक्षणी यदि कर्मरूपी पुनलात्मकौ ततस्तयोः कार्यदर्श नानुमानसमधिगम्यत्वम्, अथ क्षमाक्रोधादिकी धर्माधर्मे ततः स्वानुभवत्वादात्मपरिणामरूपत्वात् प्रत्यक्षविरोधः, देवास्त्वत्यन्तसुखास तत्वान्मनुष्यलोके कार्याभावात् दुण्डमानुभावाच्च न दर्शनगोचरमायान्ति, नारकास्तु तमिवेदनार्त्ताः पूर्वकृतकर्मोदयनिगडबन्धनवशीकृतत्वादस्वतन्त्राः कथमायान्तीति एवमालोचयतोऽसम्यक्त्वपरीपहजयो भवति ॥ ७१ जहा जयंता (त) कट्ठाई, उहाई न चिरं जले। घट्टियार इति, तम्हा सहह घट्टणं ॥ ७२ सुचिरंधि कुडाई होहिंति अणुपमजमाणा । करमद्दिदारुयाएं गयंकुसागारटाई ॥ ७३ अष्ठपर्वमात्रो द्वीन्द्रियायात्मेति । ७४ एमेच वलसमग्गो न कुणा मायाइ सम्ममुस्सग्गं । मायावडिये कम्मे पावर उस्सग्गकेसं च ॥ (६५८) (७२१) (७३०) (७९७) ७५ मायाए उस्सगं सं च तवं अकुष्य सहुणो । को अम्नो अणुहोही सकम्मसेसं अणिजरियं ? ॥ ७६ निक्कू सविसेसं वयाणुरुवं बलाणुरुवं च । खाणुव्य उद्धदेहो काउस्सगं तु ठाइजा ॥ ( ७९.७-७९९) ७७ अनं इमं सरीरं अनो जीति एवकयबुद्धी । दुक्ख परि किलेसकर छिंद ममन्तं सरीराओ ॥ ७८ जावइया फिर दुफ्खा संसारे जे मए समणुभूया । इतो दुध्दिरुहतरा नरपसु अणोषमा दुक्खा ॥ ( ८०१ ) ७९ पच्चखामि कए आसवदाराहं हुंति पिहिया । आसवुच्छेणं तहाच्छेणं होई ॥ ८० तण्हायोच्छेदेण य अउलोबसमो भवे मणुस्साणं । अलोचसमेण पुणो पञ्चक्खाणं हवइ सुद्धं ॥ ८१ तत्तो चरिधम्मो कम्मविवेगो त अपुष्यं तु । ततो केवलनाणं तओ अ मुक्खो सयामुक्खो ॥ ( ८५१) अथ विशेषावश्यकसूक्तानि १ नामाइतियं दव्यट्टियस्स भावो य पजवनयस्स । (५०) २ देहप्फुरणं सहसोइयं च सिमिणो य कारवाईणि । "आगम-संबंधी- साहित्य' श्रेणी [भाग-1] ~21~ आवश्यक विशेषाव आ श्री इयकयोः सूक्तानि द्धा bho ॥ ९ ॥

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96