________________
श्री
आगमीय
मुक्ताव
॥९॥
[ भाग-1] श्री आगमीय सूक्तावलि आदि
आगमीय सूक्तावलि [आवश्यकसूक्तानि]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः आगमीय सूक्तावलि आदि (आगम-संबंधी - साहित्य)
भा
EVE
नारकादिभावाने अतो मृषा समस्तमेतदिति अस म्यक्त्वपरीपहः, तत्रैवमालोचयेत्-धर्माधम पुण्यपापलक्षणी यदि कर्मरूपी पुनलात्मकौ ततस्तयोः कार्यदर्श नानुमानसमधिगम्यत्वम्, अथ क्षमाक्रोधादिकी धर्माधर्मे ततः स्वानुभवत्वादात्मपरिणामरूपत्वात् प्रत्यक्षविरोधः, देवास्त्वत्यन्तसुखास तत्वान्मनुष्यलोके कार्याभावात् दुण्डमानुभावाच्च न दर्शनगोचरमायान्ति, नारकास्तु तमिवेदनार्त्ताः पूर्वकृतकर्मोदयनिगडबन्धनवशीकृतत्वादस्वतन्त्राः कथमायान्तीति एवमालोचयतोऽसम्यक्त्वपरीपहजयो भवति ॥
७१ जहा जयंता (त) कट्ठाई, उहाई न चिरं जले। घट्टियार इति, तम्हा सहह घट्टणं ॥
७२ सुचिरंधि कुडाई होहिंति अणुपमजमाणा । करमद्दिदारुयाएं गयंकुसागारटाई ॥ ७३ अष्ठपर्वमात्रो द्वीन्द्रियायात्मेति ।
७४ एमेच वलसमग्गो न कुणा मायाइ सम्ममुस्सग्गं । मायावडिये कम्मे पावर उस्सग्गकेसं च ॥
(६५८)
(७२१)
(७३०)
(७९७)
७५ मायाए उस्सगं सं च तवं अकुष्य सहुणो । को अम्नो अणुहोही सकम्मसेसं अणिजरियं ? ॥ ७६ निक्कू सविसेसं वयाणुरुवं बलाणुरुवं च । खाणुव्य उद्धदेहो काउस्सगं तु ठाइजा ॥ ( ७९.७-७९९) ७७ अनं इमं सरीरं अनो जीति एवकयबुद्धी ।
दुक्ख परि किलेसकर छिंद ममन्तं सरीराओ ॥ ७८ जावइया फिर दुफ्खा संसारे जे मए समणुभूया । इतो दुध्दिरुहतरा नरपसु अणोषमा दुक्खा ॥ ( ८०१ ) ७९ पच्चखामि कए आसवदाराहं हुंति पिहिया । आसवुच्छेणं तहाच्छेणं होई ॥
८० तण्हायोच्छेदेण य अउलोबसमो भवे मणुस्साणं । अलोचसमेण पुणो पञ्चक्खाणं हवइ सुद्धं ॥ ८१ तत्तो चरिधम्मो कम्मविवेगो त अपुष्यं तु । ततो केवलनाणं तओ अ मुक्खो सयामुक्खो ॥ ( ८५१) अथ विशेषावश्यकसूक्तानि
१ नामाइतियं दव्यट्टियस्स भावो य पजवनयस्स । (५०) २ देहप्फुरणं सहसोइयं च सिमिणो य कारवाईणि ।
"आगम-संबंधी- साहित्य' श्रेणी [भाग-1]
~21~
आवश्यक
विशेषाव
आ
श्री इयकयोः सूक्तानि
द्धा
bho
॥ ९ ॥