________________
[भाग-1] श्री आगमीय-सूक्तावलि-आदि
आगमीय सूक्तावलि [आवश्यकसूक्तानि] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य)
श्री
आवश्यकस्य सूक्तानि
आगमीयसूक्तावली
॥८॥
५५ उज्जममाणस्स गुणा जह हुँति ससत्तिो तपसुपसुं। । तम्हा उ वयंति विऊ विणउत्ति विलीमसंसारा ॥ (५४५)
एमेव जहासत्ती संजममाणे कहं न गुणा!॥ | ६४ तरियब्बा य पइषिणया मरियव्यं वा समरे समत्थपणं । ५६ अणिगृहंतो विरियं न विराहेइ चरणं तयसुरसुं।
असरिसजणउलाया न हु सहियब्वा कुलपस्यपणं । (५५७) जा संजमेऽवि विरियं न निगूहिज्जा न हाविज्जा ॥ (५३४)| ६५ जीव ! तुमे संसारं हिंडतेणं निरयतिरियगईसुं कहमवि ५७ सुत्तत्थबालबुह य असहुदब्बाइआवईओ या।
माणुसत्ते सम्मत्तणाणचरिताणि लहाणि, जेसिं पसाएण निस्साणपयं का संथरमाणावि सीयंति ॥ (५३८)। सवलोयमाणणिजो पूयणि जो य, ता मा गच्वं काहिसि ५८ जे जस्थ जया जइया बहुस्सुया चरणकरणपभट्ठा ।। जहाअहं बहुस्सुओ उत्तिमचरित्तो वत्ति ॥ (५६१) जंते समायरंती आलंयण मंदसड्डाणं ॥
६६ थोवाहारो थोवमणिओ य जो होइ थोवनिहो य । ५९ किरकम्मं च पसंसा सुहसीलजणम्मि कम्मबंधाय । थोबोयहि उवगरणो तस्स हुदेवावि पणमंति ॥
जे जे पमायटाणा ते ते उववृहिया इंति ॥ (५३९)| ६७ सिद्धे नमंसिऊणं संसारत्था य जे महाविज्जा । ६० पसंते आसणत्थे य, उबसंते उपट्टिए।
वोच्छामि दंडकिरियं सम्वविस निवारणि विजं ॥ अणुनवित्तु मेहावी, किडकम्म पउंजए ॥ (५४१)/६८ सर्व पाणइचायं पश्यपखाई मि अलियवयणं च । ६१ विणओययार माणस्स भंजणा पूयणा गरुजणस्स।
सबमदत्तादाणं अम्बंम परिग्गहं स्वाहा ॥ (५६८) तित्थयराण य आणा सुअधम्माराहणाऽकिरिया ॥ ६९ पुवा वरसंजुत्तं बेरग्गकर सतंतमविरुद्धं । ६२ विणओ सासणे मूलं, विणीओ संजओ भवे ।
पोराणमद्धमागहमासानिययं हवा सुत्तं ॥ (६२८) विणयाउ विप्पमुकस्स, कओ धम्मो ? को तबो? ॥ ७० असम्यकत्वपरीषह-सर्चपापस्थानेभ्यो विरतः प्रक६३ जम्हा विणयह कम्मं अट्टविहं चाउरंतमुक्खाए ।
एतपोऽनुष्ठायी निःसंशश्वाहं तथापि धर्माधर्मात्मदेव
“आगम-संबंधी-साहित्य" श्रेणी [भाग-1]
~20~