Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad

View full book text
Previous | Next

Page 19
________________ श्री आगमीय सूक्तावली [ भाग-1] श्री आगमीय सूक्तावलि आदि आगमीय सूक्तावलि [आवश्यकसूक्तानि ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण पुनः संकलितः आगमीय सूक्तावलि आदि (आगम-संबंधी - साहित्य) श्री आ ॥ ७ ॥ ग भा ३८ नेह लोके सुखं किञ्चिण्डादितस्यांहसा भृशम् । 1 मितं च जीवितं नृणां तेन धर्मे मतिं कुरु ॥ (३९९) ३९ इंदियविसयकसाए, परीसहे वेयणा उवसग्गे । एए अरिणो हंता अरिहंता तेण बुच्चति ॥ ४० अट्ठबिपि य कम्मं अरिभूअं होइ सम्वजीवाणं ॥ तं कम्ममरिं हंता अरिहंता तेण युच्चति ॥ ४१ अरिहंत वंदणनमंसणारं अरिहंति पूअसकारं । सिद्धिगमणं च अरिहा अरहंता तेण बुच्चति ॥ ४२ देवासुरमणुपसुं अरिहा पूजा सुरुत्तमा जम्हा । अरिणो हंता रयं हंता अरिहंता तेण बुच्चंति ॥ ४३ अरहंतनमुकारो, जीवं मोएर भवसहस्साओ । भावेण कीरमाणो, होइ पुणो बोहिलाभाए ॥ ४४ अरिहंतनमुकारो, धन्नाण भवक्त्रयं कुणंताणं । हिअयं अणुम्मुअंतो विसुतियावारओ होइ ॥ - ४५ अरहंतनमुकारो एवं खलु वण्णिओ महत्युति । जो मरणंमि उवग्गे, अभिक्खणं कीरए बहुसो ॥ ४५ अरिहंतनमुकारो, सव्वपापप्पणासणी । (४०७) (४४९) मंगलाणं च सब्बेसिं, पढमं हवा मंगलं ॥ ४७ उपभोगदिसारा कम्मपसंगपरिघोलणविसाला । साहुकारफलवई कम्मसमुत्था हवर बुद्धी ॥ (४१६) ४८ अणुमाण उदित साहिया वयविवागपरिणामा । हिअनिस्सेअसफलवई, बुद्धी परिणामिआ नाम ॥ (४२७) ४९ निव्वाणसाहर जोए, जम्हा साहंति साहुणो । समा य सव्वभूपसु, तम्हा ते भावसाहुणो ॥ ५० विसयसुहनियत्ताणं विसुद्धचारितनिअमजुत्ताणं । तच्चगुणसाहयाणं सदायकिच्चुजयाण नमो ॥ ५१ असहाइ सहायतं करंतिमे संजमं करितस्स । पण कारणेणं नमामिऽहं सम्यसाहूणं ॥ (४०६) ५२ जीवो अणाइनिहणो तम्भावणभाविओ य संसारे । aिri सो भाविज्जर, मेलणदोसाणुभावेणं ॥ ५३ सव्वाओबि गईओ अविरहिया नाणदंसणधरेहिं । ता मा कासि पमायं नाणेण चरित्तरहिरणं ॥ ५४ जम्हा दंसणनाणा संपुण्णफलं न दिंति पतेयं । चारितजुयादिति उ विसिस्सए तेण चारितं ॥ (५३२) ( ५३३) "आगम-संबंधी- साहित्य श्रेणी [भाग-1] ~ 19~ (४५०) (५२१) आ ग मो WWWho F दा प्र गः आवश्यकस्य सूक्तानि || 6 ||

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96