Book Title: Aagam Sambandhi Saahitya 01 Aagamiy Sooktaavalyaadi
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Param Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
View full book text ________________
[भाग-1] श्री आगमीय-सूक्तावलि-आदि
आगमीय सूक्तावलि [विशेषावश्यक+दशवैकालिकसूक्तानि] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण पुन: संकलित: आगमीय-सूक्तावलि-आदि (आगम-संबंधी-साहित्य)
आगमीयसूक्तावली
विशेषावश्यकदशवैकालिकपिण्डनियुक्तीनां सूक्तानि
॥१
॥
धन्ना आवकहाए गुरुकुलवासं न मुंचंति ॥ (१३०८)।
अथ पिंडनियेक्तिमुक्तानि २० गीयावासोई धम्मे अणाययणवजणं।
१ जयति जिनवर्धमानः परहितनिरतो विधूतकर्मरजाः । ___ निग्गहो य कसायाणं, एवं धीराण सासणं ॥ (१३०९) मुक्तिपथचरणपोषकनिरषचाहारविधिदेशी ॥ २१ किच्चाकिच्च गुरवो विदंति विणयपडिवत्तिहेउं च । |२ अवि नाम होज्ज सुलभो गोणाईणं तणाद आहारो। उस्सासाइ पमोत्तुं तदणापुच्छाई पडिसिद्धं ॥
____हिच्छिकारहयाणं न हु सुलहो होइ सुणगाणं ॥ २२ विणओ सासणे मूलं, विणीओ संजओ भवे।
|३ केलासभयणा एप, आगया गुज्झगा महि ।
चरति जक्खरूवेणं, पूयाऽपूया हियाऽहिया ॥ (१३१) २३ विणभोवयार माणस्स भंजणा पूयणा गुरुजणस्स । ४ भुंजंति चित्तकम्मठिया व कारुणिय दाणहरणो वा।
तित्थयराण य आणा सुयधम्माराहणाऽकिरिया ॥ (१३१०) अबि कामगदहे सुवि न नस्सई किं पुण जासु ॥ (१३१) । - अथ दशवकालिकसूक्तानि
५ 'लोयाणुग्गहकारिसु भूमीदेवेसु बहुफलं दाणं । १ जयति विजितान्यतेजाः सुरासुराधीशसेवितः श्रीमान् ।
अवि नाम बंभवंधुसु किं पुण छकम्मनिरपसु ॥
व्याख्या-पिण्डपदानादिना लोकोपकारिषु भूमिदेवेषु विमलस्त्रासविरहितखिलोकचिन्तामणिवीरः॥ (१)
ब्राह्मणेष्वपि नाम ब्रह्मचन्धुष्वपि-जातिमात्रब्राह्मणेष्वपि २ अन्नं पित्र से नाम कामा रोगत्ति पंडिया विति।
दानं दीयमानं बहुफलं भवति, किं पुनर्यजनयाजनादिकामे पत्थेमाणे रोगे पत्थेद खलु जंतू ॥ (८६)
रूपषट्कर्मनिरतेषु, तेषु विशेषतो बहुफलं भविष्य३ इंदियविसयकसाया परीसहा यणा य उवसग्गा। तीति भावः।
पए अबराहपया जत्थ विसीयंति दुम्मेहा । (८८)|६ किवणेसु दुम्मणेसु य अबंधवायंकजुंगियंगेसुं च ।
॥
शा
"आगम-संबंधी-साहित्य" श्रेणी [भाग-1]
~23~
Loading... Page Navigation 1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96