Book Title: Vamdhwajvinirmita Sankettika taya Sahit Udayanacharya Nibaddha Nyayakusumanjali
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text ________________ [तया] सर्वविषयत्वादर्थात् न तथाधिष्ठात्रन्तर- कल्पनायां प्रमाणमस्ति यतोऽनवस्था स्यादित्यर्थः। p. 148 तद्वदधिष्ठात्रन्तरकल्पनायां न मानमस्ति, येनानवस्था स्यात् / p. 497 (8) ननु तथापि प्रधानीभूतप्रयत्नपू[१२६B]र्वकत्व- (8) ननु प्रधानीभूतकृतिपूर्वकत्वसाध्यपक्षे बुद्धिर साध्यपक्षेऽप्यप्रधानीभूता बुद्धिः कुतः सेत्स्यति / प्रधानीभूता कुतः सिद्धयेत् ? न हि यत्नात्तत्सिद्धिः, प्रयत्नादेवेति चेत्, न, शरीरसम्बन्धे ज्ञानगत- शरीरसम्बन्धे ज्ञानगतकार्यत्ववद् बुद्धिसम्बन्धेऽपि कार्यत्ववद् बुद्धिसम्बन्धेऽपि प्रयत्नगतकार्यत्व- प्रयत्नगतकार्यत्वस्योपाधेः सुवचत्वात्, तथा च स्योपाधेः सुवचत्वात्, तथा च प्रयन्नमात्रशाली कृतिमात्रशाली कर्ता प्राप्त इति / p. 498 कर्ता प्राप्त इति / p. 149 (9) नन्वत्रापि विपक्षे किं बाधकमित्यत आह - (9) विपक्षे किं बाधकमित्याह हेत्वभाव इति / हेत्वभाव इति / हेतोश्चेतन[व्यापार]स्या- हेतोश्चेतनव्यापारस्यान्यत्रोपलब्धस्याभावे क्रियान्यत्रोपलब्धस्याभावे क्रियारूपफलाभाव इत्यर्थः / रूपफलाभाव इत्यर्थः / p. 503 p. 152 p.504 (10) प्रयत्नवदात्माल(त्मसं)योगासमवायिकारणकत्व (10) प्रयत्नवदात्मसंयोगाऽसमवायिकारणकत्वे हि एव हि परमाण्वादिक्रियाणां तेषां चेतनायोजितत्वं परमाणुक्रियायां चेतनायोजितत्वं साध्यम् / साध्यमित्यर्थः / ... p. 152 (11) एतेनेति धारकप्रयत्नधृतत्वव्युत्पादनेन / (11) एतेन धारकप्रयत्नधृतत्वव्युत्पादनेन / व्याख्याताः, व्याख्याताः मुख्यार्थतयेति भावः / नन्विन्द्रादि- मुख्यार्थतयेति शेषः / नन्विन्द्रादिदेवतादेवता[भेदाभिधायकागमस्या मख्यार्थत्वेऽभेद भेदप्रतिपादकागमस्य मुख्यार्थतायामभेदप्रतिपादप्रतिपादकागमविरोध इत्यत आह - सर्वावेशेति। कागमविरोध इत्यत आह सर्वावेशेति / p. 152-153 p. 506 (12) ननु विनाशविशेष एव प्रयत्नपदार्थ(नपूर्व)- (12) ननु नाशविशेष एव प्रयत्नपूर्वकोऽन्यस्त्वन्यथाऽपि कोऽन्यस्त्वन्यथा भविष्यतीत्याशङ्कद्वितत्र(क्य भविष्यतीत्याशङ्कय वृत्तसमाधानं कुर्वाण एव वृत्त)समाधानं क्राण (कुर्वाण) एव [ग्रन्थ- ग्रन्थलाघवाय वर्तिष्यमाणेप्यऽतिदिशति / लाघवाय] वर्तिष्यमाणो(णे)ऽतिदिशति / p. 153 p. 507 (13) यद्यपि व्यापारभूता हि प्रातिपदिकार्थेनान्वीयते, न (13) यद्यपि व्यापारात्मिका भावना व्यापारिसामान्य तु कारकाध(न्त)रेण तस्य निराकाङ्क्षत्वात् / माकाङ्क्षति आक्षिपति, तथापि साकाङ्क्षण उभयाकाङ्क्षाम(मे)व दर्शयति - प्रातिपदिकेति / व्यापारिणा प्रातिपदिकार्थेनान्वीयते न तु निरा p. 170 12
Loading... Page Navigation 1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 210