Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library

View full book text
Previous | Next

Page 25
________________ सोडलविरचिता अमिव प्रबलान्धकारपेटिकया बन्दिगृहीतं रोहणैकगोत्र शशिकान्तशिलाकूटमिवेन्द्रनीलसंहत्या दायाद्यविग्रहेणारब्धं शुचीभूय स्थितं दुग्धार्णवोर्मिस्तम्बमिव वाडवधूमश्रेण्याऽलभ्यायविधृतं स्फटिकसुभगं कैलासमिवाचनमहीध्रमेखलया गाढालिङ्गितं मथ्यमानाधिफेनपाण्डुरितं मन्दरमिव मुरारिभुजगावेष्टितं पिण्डिताकारपरिणतं हराहासराशिमिव दक्षिणमुखत्विषा मण्डलितमतिविशदसुधापिण्डपाण्डुरमविरलविनीलवनराजिमालया वलयितोपान्तं प्रासादमद्राक्षीत् । तदृष्ट्वा च सानुस्मरणमये ! सोऽयमरण्यवर्ती भगवतो भार्गवस्य सारस्वतः प्रासादः । तदिदानी कथमपश्यन्नपूजयन्नेव च देवीं व्रजामि । किन्त्वयमभ्यवहारकरणादतच्छङ्कीभूय गतो वासरः प्रहरमात्रावशिष्टश्च वर्तते, सन्निहितपश्चिमदिक्सङ्गमाशयेव देवस्यापि खरांशोरुत्तीर्णवानुत्तापस्तावदतोऽद्यतनमेनं वासरमिहैव गमयामि । प्रातरुषस्येव निर्झरजलामललपनपूर्वमपूर्वारण्यतरुलताकुसुमैरभ्यर्च्य भारती यास्यामीति संप्रधार्य झटित्येव चलितस्तस्याभिमुखमुत्क्षिप्तगतिक्रमो देशान्तं तावन्तमल्पान्तरालसुगम पन्थानमतिक्रम्य झगिति प्राप्तवान् । अथाग्रे तदङ्गणकवर्त्तिन्यामतिबहलबकुलकडोलतिलकतालीतमालवलयालङ्करणभाजि पुष्करिण्यां धौतचरणो निर्मलेन पयसा प्रक्षाल्य सततसञ्चारश्रमोदबिन्दुभिः कलुषितकपोलभालस्थलं वक्त्रमाचान्तशुचिजलपवित्रः प्रविश्य तस्मिन्नसमशिलाकर्मनिर्मिताभोगशोभिनि प्रशान्ताभ्यन्तरमनोहरे निर्जनतया च रहः श्रीसदसि प्रासादे प्रतिष्ठितां चतुर्मुखवदनचतुःशालाधिवासपरमेश्वरीमंशुधरचैतन्यरत्नोत्तेजनकुरुविन्दशक्तिं कविजनरसनाविमानगामिनीमखिलवाङ्मयस्वामिनी सरस्वतीमपश्यत् । आलोक्य च देवीं झगिति स्पृष्ट इव पङ्कजप्रकरैराश्लिष्ट इव चन्द्रिकया सिक्त इव चन्दनच्छटाभिः लपित इवामृतरसेन सततमधिकाधिकोद्भूतनिवृतिरानन्दितेन मनसा ननु संप्रति सर्वकालीनो वाक्यकुसुमोपहारः श्रेयानिति कृतश्रद्धानुबन्धमाबद्धकरकमलसंपुटमनुष्टुभा श्लोकयुगलेन स्तुतिमकरोत्। वागीश्वरि ! जयन्त्येतास्तव ध्यानामृतोर्मयः । यजन्मा मानसक्षेत्रे बोधबीजाकरोदयः॥ जयन्ति तव भासिन्यो भारति ! ज्योतिषश्छटाः । स्फुरन्ति यत्र तत्रैव ज्ञानरत्नमयो निधिः ॥ इति कृतस्तुतिः क्षितितलमिलितालकेन शिरसा प्रणम्योत्थाय च सलीलमुपवनविभूतिदर्शनकुतूहलादितस्ततो गतेषु सहचारिष्वेकाकी विश्रमितु

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180