Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library

View full book text
Previous | Next

Page 90
________________ उदयसुन्दरी कथा। क्क (कु ? )पुंसां तावेव ध्रुवमुदरपूर्त्तिव्यवसिता ___ वभूदेकश्चान्यो मलनिगमभूमेः शुचयिता ॥ हरिहरस्वामिनामसाध्योऽहमिति च त्रैलोक्यवन्येषु निन्दामातन्वती त्रुटितैव किन्नते जिह्वा । त्रुटिता न चेदहमिदानी लुनामि । अपिच रे पाप प्रतिपदमुदञ्चितालापैः किमिह विस्तारितेन प्राकृतजनोचितेन कलिना । यस्मान्मियो मर्माविष्कारमेदुरो रण्डाकलिः, आक्रोशमुखराङ्गुलीस्फोटनप्रधानः सपत्नीकलिः, असभ्यशपथिकोत्थापनपटीयान्कुहनीकलिः, स्वहननोपक्रमप्रवणो ब्राह्मणकलिः, शाखोहारपरः प्रहारवन्ध्यो वाणिज्यककलिः, कुटुम्बमेलिकलकलोदर्गलश्चान्त्यजकलिः, अन्यश्च कश्चिदन्योन्याचरणनिन्दापरायणः, कोऽपि परस्परकृतोपकारप्रकाशनपरः, कोऽपि गर्जितरवमात्रसारः, कोऽपि चात्मप्रशंसापुरस्सरः कलिः, इत्याद्यनेकधाऽपमानकविषयो विधेयविफलः पर्यन्तनीरसश्च समन्ताज्जानपदः कलिः । सुभटकलिस्त्वन्यादृश एव । यत्र प्रहारमिलितासिधाराखणत्काररव एव सङ्करालापः, प्रबलकुन्ताग्रताडितोदातरकुञ्जरारटितमेव महीयसी हक्का, परशुमुखविखण्डितारिशिरःसुषिरपरिणतपवनोरुभाङ्कार एव निझरागर्जि:, स्वभुजसंहृतारातिकुलपुरन्ध्रिकानुशोचनपदान्येव परेषु निन्दा, विमुखीकृतकातराभयप्रदानमेव चात्मनि प्रशंसा चारलोकस्य, तदद्य रे समरमूढ तेनैव कलिनाऽनुष्ठीयसे । प्रहर प्रहर पूर्वम् । नाहमग्रप्रहारी रणेषु । येन ते झगित्यसिलतोल्लासलीलयैव विभूय कपिलकुन्तलसटाप्रभोद्दीप्रहरशरानलकरालितं खण्डमिव त्रिपुरस्य पातयामि धरातले शिरः, तारयामि च विपक्षनिग्रहेण तापसीम्, इत्येवमुर्वीभुजो निशम्य शौर्यमदोद्रेकदारुणं रणालापम्, आनंदितः प्रवीरलाभेन, विस्मितः प्रतिभटावलेपोक्तिभिः, तरलितो राजभुजबलोपलम्भकौतुकेन, त्वरितः समरसङ्गमाभिलाषेण, कुपितश्च प्रस्तुतार्थ(वि)घटनात्, राक्षस:-" साधुभोः शौंडीर ! साधु, योऽहं प्रकृष्ठरणपथोपदेशाक्षरैरेवमनुशिक्षितोऽस्मि तदेष पूज्यसे कुशिक्षितगुरोस्समरशिक्षाक्षिणया राक्षसेन तव । भवाभिमुख्येन । प्रगुणो गृहाण मजपरिघप्रहारात्पौरुषस्य फलमित्यालापसमकालमुत्पाद्य पिप्पलस्य पुरोदृष्टमसङ्कटायामं ताल(दु)ममुद्ग्रेण रंहसा नभसि भ्रामयित्वा क्षिप्तवान् । क्षितीन्द्रोऽपि तमापतन्तमन्तरिक्षण सौष्टवागमनसङ्ग्रहीतैर्वायुभिः पूत्कारभरमुत्सृजन्तं पृथुदलेन शाखाकदम्बकेन विपुलफणाचक्रवालभीषणं भुजङ्गमिव सरलप्रकाण्डमवनीरुहं सर्पारिचञ्चुसन्दंशदारुणेनासिना विखज्य खण्डशः पातयामास ।

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180