Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library
View full book text
________________
सोडविरचिता
विप्रवेषापह्नुतस्वजातिः क्रूरकर्मा कश्चित् । अतः किं करोमि भवतु छताऽपि वचश्छलेन छलयाम्येनमिति संप्रधार्य विपाट्य च निजस्यावरणवल्कलस्यैकमञ्चलमहो महानुभाव गृहाण प्रावृणु सर्वाङ्गममुं कवचप्रायमतिप्रगाढपुढं वल्कलपञ्चैवं कृते न केवलमसावेव पुरोवर्तिविटपकुसुमे निविष्टः शिलीमुखो नियतमन्येऽपि काननेऽस्मिन्कुसुमकुटीरवासिनो मधुव्रता न ते लगिष्यन्ति । एष ते पुष्पशिलीमुखेन विद्ध्यमानहृदयस्य मया कृतः परित्रोपायः, पालितं च निजं प्रतिज्ञातं, प्रतिकृतं वचस्त्वदीयं, तथ्यवचना च जाताऽस्मि यामि संप्रतीत्येव - मभिधाय नन्वसौ न ज्ञायते कश्चिदित्थं निराकृतः कोपादन्यदेव किमप्याचरतीत्यन्तराशङ्कितेन मनसा झगित्यपसरणधिया तथैव गगनमुत्पत्य प्रच लिताऽस्मि ।
११२
असावप्येवमभिप्रेतविपरीततया निर्व्यूढमवगम्य महचः प्रतिज्ञातमपतायां मय्यकस्मादसीमविषमेण क्रोधरंहसा प्रखरफूत्कारपवनाहतो वह्निरिव ज्वलितो नितान्तम् "आ: पाषण्डिनि ! मृषापाण्डित्यलवदुर्विदग्धे पुष्पशिलीमुख इति पुष्पशरे मनोजन्मनि व्याख्यातव्ये पुष्पे शिलीमुखो भ्रमर इति लिंष्टार्थव्याख्यायाइछलेन प्रतार्य मां गन्तुमीहसे, क यासि, दृष्टाऽद्य मया, बलाद्गृह्णामि, पडिति (पीडिता ? ) च मां मन्यसे, न मन्यसे चेन्नृसिह्मखरनखरतीवाकृतिं कर्तिकामत्र तव कण्ठपीठावकर्तने कर्मणि व्यापारयामीति सनिष्ठ
स्कन्दमुचण्डया गिरा निगद्य सद्योऽपि तदेतदत्यन्तभासुरमदश्रदंष्ट्राकराल - तुण्डमुद्दण्डकर्त्तिकाकपालधरमाविर्विधाय रूपं नैशाचरमनेन गगनाध्वनैव धावितः पृष्ठे । अहमपि प्रभूतभयातुरेण चेतसा पुरः पुरोऽस्य पलायमाना कथञ्चिदेतावतीं भुवमनुप्राप्ता दृष्ट्वा चान्धकूपमधोभुवनप्रवेशधिया तस्यान्तः प्रावि - शम् | आकृष्य च हठादाक्रन्दन्ती क्रूरसत्त्वेनामुना प्रहर्तुमुपक्रान्ता । चण्डया च गिरा स्मर त्वरितमिष्टं दैवतमित्यास्कन्दिताया मम सुकृतेन कर्मणा भवन्तमानीय मृत्युमुखकन्द्रादाकृष्टाऽस्मि ।
त्वदाकारदर्शनादये साऽस्मत्स्वामिन्या जीवितं तत्र पटे केनापि शिल्पिना न जाने किञ्चिद्रा नैपुणनिरूपणाय स्वमतेः, आहोस्विद्विशेषगुणाविष्करणहेतावस्य प्रभोः, उत स्पर्डया प्रतिवादिनश्चित्रकरस्य, कृते वा कस्यापि, कृतनैपुणं लिखिता नूनमस्य स्वलावण्यलुण्डितरतीशकीर्त्तिराकृतिर्नरोत्तमस्य । एतत्कृते च तस्या विरह्व्यथादुःखमनुभवन्त्याः समुपस्थितोऽयमीदृशो दशाविपाकः । तदयमिदानीमेवं मम नयनगोचरीबभूव, सा पुनः क्व किल कथं

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180