Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library

View full book text
Previous | Next

Page 136
________________ उदयसुन्दरीकथा । १२५ मास्ते । ततश्चात्मनः पर्याणपरिकरेण प्रगुणीकृत्य सेयमानीता देवस्य पादान्तिकम् । उपरिष्टाद्देवः प्रमाणमित्युक्त्वा विरराम । अथ कुमारकेसरिणाऽपि-अये निरुपायलब्धेनामुना रसान्तरेण राज्ञः सुदूरमन्तरयामि प्रस्तुतमनङ्गपीडाकरं रसमिति विचिन्त्य वीक्ष्य तां सम्यक सर्वाङ्गमवगतस्वरूपेण विज्ञप्तः-स्वामिन् ! अवधार्यतामसौ तावस्य (तावदस्ति) नवधा तुरङ्गजातिषु तोकोराजातिरुत्तमै(व)। साक्षादष्टधा हयलक्षणे च संस्थाने तावदुच्छ्रायो दैयं परिणाहश्चेति यथावदङ्गुलसंख्यया प्रधानमानोचितप्रमितिरुत्कृष्टैव, श्रवणयोश्च युगं यादृक्शास्त्रेणोक्तमस्ति तादृग्लघुतया श्रेष्ठं, मृदूनि च पश्य केसरत्वक्तनूरुहाणि, निर्मासताऽपि जानुजवाननेषु, नयनदशनस्तनेषु च वास्तवं लिग्धत्वम् , असावप्युड्रायवती ग्रीवा,खुरेषु निष्ठितमेव काठिन्यम्, पृथूनि च ललाटकटिस्कन्धपृष्ठाक्षिवक्षस्थलानि, किमुच्यते यथोक्तैव संस्थानगुणेनासौ वर्णेन च मूलवर्णचतुष्टयात्पाटलच्छविः। आवतॆस्तु यथास्थानमुचितैरेव चिह्निता, ध्वनिना च सङ्ख्यस्य(शंखस्य?) हेषते । देव सत्वं च सत्वेनाविर्दधाति । दधाति च छायामाग्नेयीम् । सुरभिश्च सौरभेण पङ्कजवनस्य, त्वरितया विलासवत्या च गत्या प्रचरति । सप्तधा प्रकृतिषु शुद्धव सत्वप्रकृतिः। प्राणमपि तमेव प्रधानमाङ्गिक स्पष्टयति । एवमेभिः शुभलक्षणैरक्षीणसृष्टिरसावहत्यधिरोढुमारूढिनिव्यूढस्य स्वामिनः । तद्देव ! कौतुकादधिरुह्य वाह्यतामियम् । धारा हि याः किल विपश्चिताः पञ्च तास्वेकैका त्रिधा प्रकीर्तितेति सम्यक् निरूपय प्रथिताश्ववारधौरेय !, तासां क्रमं पञ्चधा मण्डले तु तथेत्युपदर्शय प्रकर्षात् भो ! वाहविद्ययोपहसितरेवन्त !, विधि वाहनस्य षधिं च धरणीन्द्र ! सूत्रय, त्रिधा च वीथी तस्यामुचितक्रमेण वेगमारोपयतु वाहनविधिविशारदो देव इति आदराद्विज्ञप्ते तेन कौतुकी नरेन्द्रः सलीलमारुह्य तथैव तां वाहयितुमुपक्रान्तवान् । अत्रान्तरे च झटिति प्रधावन्नागतो दुरन्ताकूतविक्लवः, प्लावितोऽम्भसा श्रमजेन, गतिजवायासविसृताभिरनवरतनिःश्वासोच्छाससन्ततिभिरन्तरितवचनवर्णपरिपाटिः, कर्मकरः करभकः-" देव ! मुषिता मुषिता स्मः, पश्यतामस्माकमशक्यनिग्रहेण दुरात्मना कुतोऽप्यागत्य विध्वस्यमानमिदं रक्ष्यतां रक्ष्यतामुद्या. न "मिति सत्रासगद्गदमवादीत् । विस्मयोत्सुकैरुपान्तवर्तिभिश्च केन रे केनेति युगपदापृच्छयमानो भयानुद्गीर्णनामा तेन तेनेति जल्पन् नृपेन्द्रमहासयत् ।

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180