Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library
View full book text
________________
उदयसुन्दरीकथा ।
विलोक्यते यद्यसुतापहर्त्ता द्रागेव देवो रविरेष साधुः ॥ साधुर्जयत्यार्त्तिहरः कवीनां कवीश्वराः सूक्तसृजो जयन्ति । जयन्ति सूक्तानि फलं हि वाचां वाचामधीशा जयतीह देवी ॥ इत्येवमिमामात्मनः ख्यातिमयीं प्रशस्तिमभिलिख्य यथोपनी ( न ? ) तैर्वनसरोऽम्बुजादिकुसुमोपहारवस्तुभिरसीमया भक्तया देवीमभ्यर्चयामास
१५५
भारतीम् ।
निर्वर्त्तितपरमपूजोपचारकृत्यश्च कृतकृत्य इवानेकसूक्तोपशालिनीभिः स्तुतिभिः स्तुत्वा प्रणम्य क्षमयित्वा च भगवतीं निर्गतस्तस्मादानन्दनिर्भरश्च रभसोत्सुकेन चेतसा नगरमाजगाम ।
विवेश चात्मनो भवनं मिलितश्च मित्राणामेकश्च तेषु सुललितपदोषन्यासवाणीतरङ्गदुग्धाम्बुधिरशोकवतीति कथा निबन्धस्य कर्त्ता महाकवि - वन्दनाचार्यनामा श्वेताम्बरः सूरिः, श्वेताम्बरसूरिरन्यश्चाशुकवितया परमं प्रकर्षमापन्नः खड्गकाव्यपरितुष्टेन महीभुजा नागार्जुनराजेन खड्गाचार्य इति प्रदत्तापरनामधेयो विजयसिंहाचार्यः कविः, कविरपरश्च सकललोकोपरञ्जकानामास्पदमशेषतो गुणानामभिनवो वयसा साक्षाद्विम्बमष्टापदोपरचितं जैनेन्द्रमनुहरन्त्या मनोहरो मूर्त्या दिगम्बराचार्यो भाषात्रयविपञ्चकञ्च नाम्ना महाकीर्तिः, इन्द्रनामा च रत्नमज्जरीति चम्पूकथायाः स्रष्टा, सर्वहितालाप - शालिभिर्गुणैरग्रणीश्च सतां सत्कविरित्यादिभिर्मित्रैधमद्भिरासैर्बन्धुभिश्चानवरतमापृच्छ्यमानवृत्तान्तो विलोक्यमानप्रबन्धः प्रशस्यमानगुणश्च विश्राम्यन् कियन्त्येव यावदास्ते दिनानि तावदेकहेलयैव भूपालसुभटस्य कविकुञ्जरद (ब?) लैकसङ्ग्रहरुचेराक्रान्तधराविरोधिनखरायुधस्य कोङ्कणमहीभुजो मुम्मुणिराज - स्यान्तिकादाजगाम कविः पाठकश्च भाषात्रयस्य त्यागी वचस्वी च परमं मित्र - माशैशवावनीश्वरस्य तस्य च कवेर्बन्धुरिव मधुरसाहारनामा सौजन्यगुणास्पदं भटः । यः खलु परिभ्रम्य परितोऽपि मण्डलान्तरेषु मन्त्रमालामिवाङ्कनामावलीमात्मनो भर्तुरावर्त्तयन् झटित्युत्तारयामास दर्पज्वरं राजचक्रस्य । येन हि परास्थानं गतेन प्रौढपदपेशले वचस्यारोप्य प्रथयता निजस्वामिनः प्रतापमानीतो झगिति गर्वितारिसुभटलोकस्य ललाटफलके प्रस्वेदः । रभसादानन्दरसतरङ्गतरलितालापवर्णावलिरालिलिङ्ग कवि प्रीत्या यथासनमुपविष्टश्च वक्तुमारभत । भोः कवीन्द्र ! भवता सम्प्रत्येव कृता चम्पूरुदयसुन्दरीति कथा । सा च निर्जनारण्यवर्तिनि सरस्वत्यायतने
स चागत्य

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180