Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library
View full book text
________________
उदयसुन्दरीकथा ।
१५३ यश्च विजयः क्रियतामित्यालापपूर्वमुपरचितप्रणामं तं कविमाशिष्य, प्रणम्य च देवी सरस्वतीम्, झटित्युल्लड्विन्तोडुपड्कृत्या विमानयाना सह महर्षिणा तालकेन तमेव ब्रह्मलोकं जगाम।
सोऽपि च कविरहो अपककविताकटुरसेनामुना प्रबन्धेन विधुरितगुणेऽपि कविमात्रके मयि सुकविपदस्थापनसपक्षः पक्षपातो महाकवेर्वाणस्य । बाणोऽपि पश्यत विचेष्टितं दैवस्य येनेदमीदृशमुद्भूतशापमापन्नो दशान्तरम् । अहह दुर्द्धरा ह्येते विचित्रानन्तप्रकृतयो विधिकारपरिणामाः । भवत्वहमप्यधुना किं करोमि । अथवा जागरजडेक्षणोन्मेषः स्वपिमि तावन्न यावद्विभाति, विभाते चोत्थाय पूजयित्वा च देवीं यास्यामीति चेतसि विचिन्त्य तस्मिन्नेव मत्तवारणके पुस्तकमुच्छीर्षकीकृत्य सुप्तवान् । आयातनिद्रश्च स्वने किल काव्यकथावतारिणो महाकवेरादिपुरुषावाल्मीकिमहर्षितःप्रवृत्ते महीयस्यन्वये कवीनामवतीर्णमात्मनमात्मानैव लिख्यमानमद्राक्षम् । झगिति च तत्कालमेव प्रबुद्धवानितश्च जातंप्रभातमुत्थितश्च ध्वनिर्वनकुक्कुटानाम् । अथोत्थाय ससंभ्रम ननु कीदृग्मया दृष्टः स्वप्नोऽयमये प्रसन्नया देव्या बाणस्यैव पक्षपातवचः प्रमाणीकृतम्, गणितोऽस्मि कवीन्द्ररेखायाम् , अतो यदुपदिष्टं गिरोऽधिदेवतया तत्करोम्यस्मिन्नेवायतने तदंशावतीर्णेनात्मना प्रशस्तमालिखामि पश्चाद्देवीमर्चयामि ततो यामीति संप्रधार्य तत्समयमुद्दध्यागत्य मिलितेन परिचारकजनेन कृच्छ्रान्मेलितोपकरणः सपदि मरकतशिलापघटितायामायतनभित्तावु त्कीर्य खटिकाद्रवधवलितैरक्षरैरभीष्टदेवताशंसनपुरस्सरं लिलेख । यथा
पुनातु पाणिग्रहणे हरस्य दृष्टिर्मुडानीमवलोकयन्ती। रुडा प्रहषोंश्रुमिषागतेन गाङ्गेन सद्वेषमिवाम्बुनाऽधः॥ आसीदसीमस्फुरितोरुधामा वाल्मीकिरग्रण्यतमो मुनीनाम् । निर्वाणमार्गकमहाध्वगोऽपि संपतिः कापि न यो रजोभिः॥ ब्राह्मीनिवासानुमितः स साक्षाद्देवः स्वयम्भूरिति कीर्तितो यः। कोऽन्यः क्रमस्थापितवर्णसारां सृष्टिं कृती काव्यमयीं चकार ॥ छंदोविचित्रैर्निहितैः क्रमेण पदैः समन्तान्ममृणीकृतान्तः । निषेव्यते वर्णमहाटवीषु यस्यैष दिव्यैरपि काव्यमार्गः ॥ वंशः कवीनामुदियाय तस्मान्मूर्धा धृतो भूमिभृतां गणेन । अच्छिद्रितेऽपि त्रिदशप्रतोषी बाणीगुणः स्फूर्जति कोऽपि यत्र ॥ यस्मिन्नभूदग्रभवः कवीनां व्यासो मुनिर्यस्य गुणैर्विजेतुः ।

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180