Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library
View full book text
________________
सोडविरचिता
सहाध्ययनबन्धुः, अध्यापितश्चन्द्रनाम्ना मनीषिणां वरेण, विभूत्या च लाटदेशान्तःपातिविषयाणामन्तः सिक्करहारयद्विसप्ततिर्वाहि रिहारसप्तशतकं सप्तशतकं चान्यदन्नापल्ली (?) मेवमन्यतोऽपि विषयेषु कतिषु पूर्वपुरुषक्रमागताया ध्रुववृत्तेः प्रभुः । अन्यच्च प्रदीपकश्लोकमुदितेन कोङ्कणमहीभुजा छित्तराजेन कविप्रदीप इति व्याहृतः सभायामित्यादिनानाप्रकारैर्न खल्वेकस्य से सर्वस्याप्यात्मनोऽवतार इत्यभिमुखीभूतमनसो महर्षिवर्गस्य प्रतीतिमागतोऽसीत्येवमभिधाय तूष्णींभूय स्थितवति देवर्षो तालके स्वयं बाणोऽपि महाकवित्वगुणावर्जितेन प्रेम्णा बन्धुरितः सम्यगुपदेश पूर्व वक्तुमुपाक्रमत ।
भ्रातः ! यथा तालक महर्षिणा प्रोक्तस्तथैव तावकोऽयमलङ्कारनिरूपिताशेषगुणसमग्रः प्राग्रहरो निबन्धः किमुच्यते सत्कविरसि किंतु महीयसा क्लेशेन सिद्धं लब्धं च देव्याः प्रसादेन भारत्याः प्रबन्ध मिममिदानीमितस्ततः श्रावयितुमर्थनया मा हन्त गुणद्वेषिणि जनेऽस्मिन्सारमप्यसारीकरिष्यसि । कुतःग्लपयति गिरोsधीशां देवीं कवीनपि लज्जय
त्यपि च नयति स्वं तृष्णान्धः कविर्लघुतामसौ । यमपटमिव क्लीबः स्वीयं प्रबन्धसुदाहर
१५२
दरभृतये याति द्वारं गृहस्य गृहस्य यः ॥ अथ श्रियोऽर्थमेवार्जनं गुणानाम्, तन्न सम्प्रति, पश्यशुद्धाष्टापदकोटिकुञ्जरशतप्राप्यः समर्था (र्घा ? ) इति
क्रीताः पूर्वनरेश्वरैः सरभसं ये काव्यभाजो गुणाः । विक्रीयन्त इमे त एव पुरतो यस्यैव तस्याधुना Traversपि मुखप्रमोटनमहो द्विष्टा गुणेष्वीश्वराः ॥
अपि च
शीलं सदा सहजमीदृशमेव राज्ञां यद्भुञ्जते श्रियममी गुणिनोऽपसार्य ।
तैः शैशवेऽपि गुणवन्तमपास्य हारमास्वादितानि जननी कुचयोः पयांसि ॥
तदेतदुच्यसे भोः कविसत्तम ! प्रबन्धोऽयमीश्वरनिरपेक्षेण त्वया निवेदनीरसताम् । त्वं हि सत्वैकवनो मनस्वी विशेषतश्चामुना कवित्वसुकृतेन, तत्खल्वदैन्यमेदुरमवाप्तोऽसि पदं कवीन्द्राणामित्यादिसादरमालो (ला?) वितेन वचसा यथावदुपदिश्य यामो वयमिदानीमित्युवाच । कृतगमनप्रश्नोचितप्रश्र -

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180