Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library
View full book text
________________
सोड्डलविरचिता हंहो मृषोक्त्या युष्माभिः प्राकप्रतारितोऽहम्, इदानी तथ्यमावेद्यताम्, कौ किल युवाम् ? किमिति वेत्थमश्मनो रूपमापन्नौ ? कथमसावतैलवादिपरिकरस्योद्भेदः प्रदीपस्य ? प्रदीपोन्मेषसमयमेव च कथमिदं मर्त्यशारीरिकमवस्थान्तरम् ? इदानीं तु कथं दिव्यं देहावतारमनुभूतवन्तौ ? कथमनाख्यातमप्य(न्यस्य)सर्वस्य ममेदमवगतं नाम ? कथं वाऽयमभून्निबन्धो हेतुरात्मलाभस्य युवयोरित्येवमादरात्कृतप्रश्नस्य कवेः सोड्डलस्य स नाम तालक एव यथापृष्टं कथयितुमारेभे । भ्रातरहो कविप्रदीप ! नूनमहमस्य सकलस्थापि व्यति. करस्य कारणमाकर्ण्यताम् । एष तावत्स खलु विश्वविख्यातकीर्तिः कृती रसरचितसुवर्णसारया श्रियेव कादम्बरीति कथया पदे पदे प्रकृष्टार्थवता कोशेनेव हर्षचरितेन महानीश्वरः कवीनां वात्स्यायनवंशजन्मा सरस्वतीशिष्यः सारस्वते च लोके कवीन्द्रतिलक इति लब्धतिलकयशाः अग्रणीश्च द्विजन्मनां वाणो महाकविः । अहं च भगवतो ब्रह्मगः सभायामिदमेव तालक इति धानो नाम सामान्यो देवर्षिरेकदाऽहं ब्रह्मलोकसदसि वसन्नुषस्येव देवमम्धुजासनं द्रष्टुमुद्चलमुपश्लोकनार्थं च तस्य मया कृतो धीमन्नयेऽमितावधानमानुष्टुभेन छंदसा श्लोकः । स यथा
ब्रह्मत्वां स्तौमि तं यस्य पुष्पलिइभिः प्रलक्षितं । ___ पाण्डाभं वल्गु सुष्ठजं जन्मधिष्ण्यं च विष्टरम् ॥
अत्र श्लोककवितागुणेन वासितस्वान्तः प्रकामदृष्टो व्रजन्नेकत्र सरस्वतीभवनस्योत्सङ्गमण्डपे मिलितमेव बाणभट्टाध्यासितमधिष्टितं च कालिदासादिमहाकविभिः कवीन्द्रश्च विक्रमादित्यश्रीहर्षमुञ्जभोजदेवा दिभूपालैः सामन्तैश्च वाक्पतिराजमाउराज(?)विशाखदेवप्रभृतिभिः समन्तादलंङ्कतं कवीनां वृन्दमारब्धविविधकाव्यगोष्ठीनिषण्णमद्राक्षम् । उद्भूतबुद्धिश्वाहमये साधु कविवर्गोऽयमेकत्रैव काव्यगोष्ठीभिरास्ते तदहमप्येनमभिनवोपरचितमात्मनः श्लोकमिह गत्वा पठामि श्रावयामि कविपुङ्गवानामेभिराकर्णितः परमं साफल्यमुपयास्यतीत्येवमनुचिन्त्य गतस्तत्राहमुपदर्शितप्रश्रयमापृष्टस्वागतश्च तैः सगौरवमुपवेशितोऽस्मि । यथाऽवसरं तानवहितान्विधाय मया पठितः श्लोकोऽयम् । एकाग्रेण मनसा सर्वैराकर्ण्य बाढमभिनन्दिता मे काव्यशक्तिः । एकः परमसौ बाणः कवीश्वरो रसान्तरपरायत्तचित्ततया यथा किल शृणोत्येव न सर्वरूपेण तथा स्थितवान् । अहो द्विजोऽयमश्रव्यपदनिवेशदुःस्वरा छांदसोक्तिरिति मन्यमानोऽन्यकवितास्वकिंचिद्भाविनः स्वगर्वान्मामवज्ञातवानेवमिति विकल्पतर.

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180