Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library
View full book text
________________
सोडलविरचिता
ध्वजच्छटेवोन्नतसोमवंशमालम्बिता वल्गति भारते गीः ॥ कविर्गुणान्यः स च येन सृष्टा बृहत्कथा प्रीतिकरी जनानाम् । या संविधानेषु सुसन्धिवन्धैर्निपीड्यमानेव रसं प्रसूते ॥ स कश्चिदालेख्यकरः कवित्वे प्रसिद्धनामा भुवि भतेमेण्ठः । रसप्लवेऽपि स्फुरति प्रकामं वर्णेषु यस्योज्वलता तथैव ॥ ख्यातः कृती सोऽपि चकालिदासः शुद्धा सुधा स्वादुमती च यस्य। वाणीमिषाचण्डमरीचिगोत्रसिन्धोः परं पारमवाप कीर्तिः ॥ बाणः कवीनामिह चक्रवर्ती चकास्ति यस्योज्वलवर्णशोभा । एकातपत्रं भुवि पुष्पभूतिवंशाश्रयं हर्षचरित्रमेव ॥ मान्यो जगत्यां भवभूतिरायः सारस्वते वर्त्मनि सार्थवाहः । वाचं पताकामिव यस्य दृष्ट्वा जनः कवीनामनुपृष्ठमेति ॥ सामन्तजन्माऽपि कवीश्वराणां महत्तमो वाक्पतिराजसूरिः। यश्छाययाप्यन्यमपीडयन्सन्नुत्पाद्यत्यर्थमनन्यदृष्टम् ॥ वन्द्यः स विद्वानभिनन्दनामा विस्रम्भपात्रं वचसोऽधिदेव्याः। समर्पिता यस्य खलु स्वकीयकोशाधिकारेषु सुवर्णमुद्रा ॥ यायावरः प्राज्ञवरो गुणज्ञैराशंसितः सूरिसमाजवर्यैः । . नृत्यत्युदारं भणिते गुणस्था नटीव यस्योढरसा पदश्रीः ॥ बभूवुरन्येऽपिकुमारदासमासादयो हन्त कवीन्दवस्ते । यदीयगोभिः कृतिनां द्रवन्ति चेतांसि चन्द्रोपलनिर्मितानि ॥ तस्मिन्सुवंशे कविमौक्तिकानामुत्पत्तिभूमौ कचिदेकदेशे। कश्चित्कविः सोडल इत्यजातनिष्पत्तिरासीजलबिन्दुरेव ॥ यो वत्सराजेन वरेण राज्ञां लाटावनीमण्डलनायकेन । सूक्ष्मादृढस्तोकगुणाश्रितोऽपि मित्रीकृतो भानुमतेव पद्मः ॥ जडेन तेनोदयसुन्दरीति कथा दुरालोकिनि काव्यमार्गे।। सारस्वतालोकलवैकदृष्टा सृष्टा कविंमन्यमनोरथेन ॥ सा चात्र देवीभवने निवृत्तशापार्त्तिना बाणकवीश्वरेण । कविश्रमोद्भूतकृपेण सम्यक् श्रुता धृता हृद्यभिनन्दिता च ॥ करिष्यते किं पिशुनोऽद्य येन न संमुखं स्थातुमपीह लब्धम् । तत्स्याभद्रं यदि दृश्यतेऽसौ विलूननासः पथि संमुखीनः ॥ दृष्टेऽपि तस्मिन्नथवा न नीचे निननासप्रतिमे दरोऽस्ति ।

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180