Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library
View full book text
________________
उदयसुन्दरीकथा ।
१५५
Golso
चानन्दकथाकर्णनरसोत्सुकेन भूभृता पुनस्तन्मु(स्वमु?)खेनैव स्फुटीकृतं(त्य?) वत्सराजनिवेदितं वृत्तमादिष्टः प्रबन्धपठनाय सर्वतोऽपि कविभ्यो गृहीतानुमतिन्मुच्य बन्धात्पुस्तकमादौ भारतीमवनम्य ततः पूर्वकवीननुध्यातवान् ।
वागीश्वरं हन्त र(भ)जेऽभिनन्द
मर्थेश्वरं वाक्पतिराजमीडे । रसेश्वरं स्तौमि च कालिदासं
बाणं तु सर्वेश्वरमानतोऽस्मि ॥ इत्यभिप्रेतां कविचतुष्टयीमनुस्मृत्य वाचयितुमारब्धवान् । क्रमेण(कतिपयैः) दिवसैस्तं सर्वमपि श्रावयामास । वाचितप्रबन्धश्च परितुष्टेन रभसादुचितमात्मनो गुणानाम् , अनुरूपं च कविक्लेशस्य,सदृशं च कविताव्युत्पत्तिकौशलस्य, योग्यं च कथारसविभूतेः, यथावदतिमनोरथैर्वस्तुभिर्महता संमानडम्यरेण पूजितोराज्ञा सर्वैश्च तैःसभावर्तिभिः साधुकारितो लोकैरभिनन्दितः कविभिः(प्र)शंसितो विशिष्टैरालिङ्गितस्तु मित्रैराजगाम गृहम् । आगतश्च गृहमकृतदिव्यायतनादिकीर्तनमकिंचनस्य धनमजातपुत्रस्य सूनुरनाप्तकामिनीसंभोगस्य रतिसुखमनार्जितयशसो यशश्चेत्यादिभिश्चतुर्वर्गफलो निबन्ध इति तयाप्रबन्धश्रिया ज्ञापितसंसारफल इव सफलीकृतमनुष्यजातिरिव दृष्टादृश्य इव लब्धालभ्य इव सिद्धासाध्य इव च त्रिभुवनाधिपत्यलाभाधिकां निवृतिमवाप।
प्रबन्धस्य च प्रचारमुपरिष्टाच्चिन्तयन् विनयोपरचितकरसंपुटाञ्जलिरुवाच सर्वतः सर्वान्
वृत्तेभ्यः किल किं भयं न च भयं तेभ्योऽपि ये सांप्रतं
वर्तन्ते कवयः प्रबन्धकरणक्लेशोपलब्धश्रमाः। अन्येभ्यश्चकितोऽस्मि वृत्तकवितामात्रेण भाङ्कारिणो
ये तेषामभितोऽप्यतत्वविदुषां शृङ्गे न पुच्छे ग्रहः ॥ ततश्च
ये तावक्किल कृत्स्लवाङ्मयविदस्ते सन्तु दूरं बुधा
ओमित्यक्षरमात्रकेण विदुषामप्येष बद्धोऽञ्जलिः । कीदृश्यस्तु कथेयमत्रसकलैःसत्कृत्यकृ......"
........
..............."कश्चिदप्रार्थिता अपि परोपकृतौ रतास्ते ।
॥

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180