Book Title: Udayasundari Katha
Author(s): C D Dalal, Embar Krishnamacharya
Publisher: Central Library

View full book text
Previous | Next

Page 148
________________ उदयसुन्दरीकथा। १३७ न्मनोविषयनायकः सम्यग्ज्ञातान्वयनामवसतिरालोकितोऽपि पुनरिदानी दूरीकृतो दैवेन । किंच सोऽपि मदर्थमित्थमेव ताम्यन्नास्ते । क पुनरसावालोकनीयः कथमालोकनीयः कदा चालोकनीय इति विलप्य सविषादमुद्ग्रवे.. गवती मूर्छामगच्छत् । तारावली तु हा हा स्वामिनि ! हा निजवंशवैजयन्ति ! हा कन्दर्पविजयश्रीः ! हा त्रिभुवनालङ्कारमुक्तावलि ! किं किं किमिवाचेतनीभूताऽसि, किमद्याह्लादिनि ! मृगाङ्कमूर्तिरिवास्तमुपयान्ती जगदप्येतदन्धकारयिष्यसि, हा हा मुषिता मुषिताऽस्मीति सेचनार्थमानेतुं सलिलमतिसत्वरं गतवती । अथ राजा नितान्तमाकुलीभूय प्रधावितो हा हा विरसपर्यन्त एष संवृत्तो व्यतिकरः । तद्यदि पुनरसौ मणिर्यथा कायपरीवर्तनविकारमपहरति तथा मूर्छादिव्यपायहरोऽपि जायत इत्याकूतसत्वरमुत्थाय गृही. त्वा च तं मणिं तद्गर्भितेन पाणिना सुदृढमुद्यसुन्दरी करे जग्राह । अत्रान्तरेझगिति तस्य मणेः प्रसङ्गा दुच्छिन्नमूर्च्छमपमुद्रविलोचनाऽसौ । वेगोत्थिताधृतकराग्रमनङ्गरूप मग्रे नरेन्द्रमवनीतिलकं ददर्श ॥ ततश्च तस्याः सोऽयमिति ज्ञाते तस्मिन्नाविरभूद्रसः । स कोऽपि यमुदाहर्जुमभूजाड्यं विधेरपि ॥ अनन्तरंच सा तस्य पातुमलगत्तृषितेव तन्वी __ रूपामृतं नवकटाक्षमृणालकेन । तामप्यनङ्गदहनग्लपितामदभ्र दृष्टिच्छटाभिरभितोऽपि नृपः सिषेच ॥ ततस्तयोर्नूतनसंगमोत्सबप्रमोदलोलेव सवेगमन्तरे । परस्पराविष्टकटाक्षसंक्रमे रतिः करोति स्म गतागतानि(वै ?) ॥ एवमनयोः लपनकेनेव मदनश्रमजलेन स्नातयोहस्तमेलापकेनेव मणिना सनाथकरतलयोः पार्श्वतःप्रसरता द्विजोद्धोषेण वृत्तमिवाकृतविशेषप्रक्रियोपचार पाणिग्रहणम् । अभिनन्दितं च पवनोल्लासितानि जलोमिशिखरशीकराक्षतकुलानि तरुलताप्रवालकुसुमानि च सन्मुखमिवनिक्षिपन्तीभिः जलवनाधिदेवताभिः। अथ रसायसुन्दरी स्वेदजलकणनिकरदन्तुरमुद्भिन्नपुलकमाकम्प

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180